We have given detailed Online Education NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 14 आर्यभटः Questions and Answers come in handy for quickly completing your homework.

Online Education NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 14 आर्यभटः

Class 8 Sanskrit Chapter 8 Chapter 14 आर्यभटः Textbook Questions and Answers

1. एकपदेन उत्तरत
(एकपद में उत्तर दो)

(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तराणि:
पूर्वस्याम्।

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तराणि:
पाटलिपुत्रे।

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
उत्तराणि:
आर्यभटः।

(घ) आर्यभटेन कः ग्रन्थः रचित?
उत्तराणि:
आर्यभटीयम्।

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तराणि:
आर्यभटः।

2. पूर्णवाक्येन उत्तरत –
(पूर्ण वाक्य में उत्तर दो)

(क) कः सुस्थापितः सिद्धान्तः?
उत्तराणि:
सूर्योऽचलः पृथिवी च चलेति सुस्थापितः सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?
उत्तराणि:
यदा पृथिव्याः छायया चन्द्रस्य प्रकाशः अवरुध्यते, तदा चन्द्रग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तराणि:
चन्द्रस्य छायया सूर्यग्रहणं भवति।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
उत्तराणि:
नूतनविचाराणां स्थापनया आर्यभटस्य विरोधः अभवत्।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
उत्तराणि:
आर्यभटस्य योगदानम् अवलोक्य प्रथमोपग्रहस्य नाम आर्यभटः इति कृतम्।

3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
उत्तराणि:
सूर्यः कस्यां दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तराणि:
पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?

(ग) आर्यभटस्य योगदानं गणितज्योतिषः संबद्धः वर्तते।
उत्तराणि:
आर्यभटस्य योगदान केन संबद्धः वर्तते?

(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुमवन्ति।
उत्तराणि:
समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुमवन्ति।

(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
उत्तराणि:
कयोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

4. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत –
(मंजूषा से पदों को लेकर रिक्तस्थानों को पूरा करो)

मञ्जूषा- [ नौकाम्, पृथिवी, तदा, चला, अस्तं]

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च ………… गच्छति।
उत्तराणि:
सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च अस्तं गच्छति।

(ख) सूर्यः अचलः पृथिवी च ………..
उत्तराणि:
सूर्यः अचलः पृथिवी च चला।

(ग) ……….. स्वकीये अक्षे घूर्णति।
उत्तराणि:
पृथिवी स्वकीये अक्षे घूर्णति।

(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ……….. चन्द्रग्रहणं भवति।
उत्तराणि:
यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ङ) नौकायाम् उपविष्टः मानवः ………….. स्थिरामनुभवति।
उत्तराणि:
नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति ।

5. सन्धिविच्छेदं कुरुत
(सन्धिविच्छेद करो)

ग्रन्थोऽयम् = ……………… + ………………..
सूर्याचलः = ……………… + ………………..
तथैव = ……………… + ………………..
कालातिगामिनी = ……………… + ………………..
प्रथमोपग्रहस्य = ……………… + ………………..
उत्तराणि:
ग्रन्थोऽयम् = ग्रन्थः + अयम्।
सूर्याचलः = सूर्य + अचलः।
तथैव = तथा + एव।
कालातिगामिनी = काल + अतिगामिनी।
प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य।

6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत –
(निम्नलिखित पदों के विपरीतार्थक पद लिखो)

उदयः – ………………..
अचलः – ………………..
अन्धकारः – ………………..
स्थिरः – ………………..
समादरः – ………………..
आकाशस्य – ………………..
उत्तराणि:
उदयः – अस्तः ।
अचलः – चलः।
अन्धकारः – प्रकाशः।
स्थिरः – अस्थिरः।
समादरः – अनादरः।
आकाशस्य – धरायाः ।

6. (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत –
(निम्न पदों के समान अर्थ वाले पाठ में चुनकर लिखिए)

शब्दाः – अर्थाः
संसारे – ………………..
इदानीम् – ………………..
वसुन्धरा – ………………..
समीपम् – ………………..
गणनम् – ………………..
राक्षसौ – ………………..
उत्तराणि:
शब्दाः – अर्थाः
संसारे – लोके
इदानीम् – साम्प्रतम्
वसुन्धरा – पृथिवी
समीपम् – निकषा
गणनम् – आकलनम्
राक्षसौ – राहुकेतुनामानौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –
(निम्नलिखित पदों के आधार पर वाक्यों की रचना करो)

साम्प्रतम् – …………………
निकषा – …………………
परितः – …………………
उपविष्टः – …………………
कर्मभूमिः – …………………
वैज्ञानिकः – …………………
उत्तराणि:
साम्प्रतम् विज्ञानस्य युगम् अस्ति।
ग्रामं निकषा तडागः अस्ति।
नगरं परितः जलं वर्तते।
वृक्षे एकः काकः उपविष्टः अस्ति।
श्रीकृष्णस्य कर्मभूमिः गोकुलम् आसीत् ।
आर्यभटः वैज्ञानिकः आसीत्।

Class 8 Sanskrit Chapter 14 आर्यभटः Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

476 तमे ख्रिस्ताब्दे आर्यभटः जन्म लब्धवानिति तेनैव विरचिते ‘आर्यभटीयम्’ इत्यस्मिन् ग्रन्थे उल्लिखितम्। ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः। ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत्।

I. एकपदेन उत्तरत

(i) आर्यभटः कदा जन्म लब्धवान्?
उत्तराणि:
476 तमे वर्षे ।

(ii) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तराणि:
पाटलिपुत्रं निकषा।

II. पूर्णवाक्येन उत्तरत

(i) आर्यभटेन को ग्रन्थः लिखितः?
उत्तराणि:
आर्यभटेन ‘आर्यभटीयम्’ इति ग्रन्थो लिखितः।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘विरचितः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अयं
(ख) तेन
(ग) वयसि
(घ) ग्रन्थः
उत्तराणि:
(ख) तेन

(ii) ‘लब्धवान्’ इत्यस्मिन् पदे कः प्रत्ययः?
(क) क्त
(ख) वान्
(ग) शानच्
(घ) क्तवतु
उत्तराणि:
(घ) क्तवतु

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

सूर्यो गतिशील इति अवबोध्यम्।
भाव:-……… भ्रमति इति ज्ञेयम्।
उत्तरम्-
सूर्यः भ्रमति इति ज्ञेयम् ।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिराम् अनुभवति।
भावार्थाः
(i) पृथिव्यां स्थितः जनः ‘पृथिवी स्थिरा अस्ति’ इति जानाति।
(ii) स्थिर पृथिव्यां मानवः तिष्ठति।
(iii) मानवः पृथिवीं स्थिरां मन्यते।
उत्तराणि:
(i) पृथिव्यां स्थितः जनः ‘पृथिवी स्थिरा अस्ति’ इति जानाति।

अधोलिखितेषु शुद्धकथनं ( ✓ ) चिह्नन अशुद्धकथनं (✗) चिह्नन अङ्कयत –

स पण्डितम्मन्यानाम् उपहासपात्रम् जातः

(i) पण्डितम्मन्याः जनाः आर्यभटस्य उपहासम् अकुर्वन् ।
(ii) सः पण्डितानाम् उपहासम् अकरोत् ।
उत्तराणि:
(i) (✓)
(ii) (✗)

अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) आर्यभटस्य अपि विरोधः अभवत् ।
(क) कस्याः
(ख) कस्य
(ग) केषाम्
(घ) कस्मिन्
उत्तराणि:
कस्य विरोधः अभवत्?

(ii) सूर्यः पूर्वदिशायाम् उदेति।
(क) किम्
(ख) क:
(ग) का
(घ) कम्
उत्तराणि:
कः पूर्वदिशायाम् उदेति?

(iii) सूर्योऽचलः पृथिवी च चला।
(क) कः
(ख) कौ
(ग) का
(घ) के
उत्तराणि:
का चला अस्ति?

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि –

(i) आर्यभटस्य विरोधः अभवत् ।
उत्तराणि:
476 तमे ख्रिस्ताब्दे आर्यभटः जन्म लब्धवान्।

(ii) 476 तमे ख्रिस्ताब्दे आर्यभट: जन्म लब्धवान् ।
उत्तराणि:
तेन आर्यभटीयम् इति ग्रन्थः प्रणीतः।

(iii) तेन आर्यभटीयम् इति ग्रन्थः प्रणीतः।
उत्तराणि:
पाटलिपुत्रे आर्यभटस्य वेधशाला आसीत्।

(iv) अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।
उत्तराणि:
तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।

(v) पाटलिपुत्रे आर्यभटस्य वेधशाला आसीत्।
उत्तराणि:
गणितपद्धत्या तेन ग्रहणस्य वैज्ञानिकं कारणं उपादिशत्।

(vi) गणितपद्धत्या तेन ग्रहणस्य वैज्ञानिकं कारणं उपादिशत्।
उत्तराणि:
आर्यभटस्य विरोधः अभवत्।

(vii) तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।
उत्तराणि:
अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत –

आर्यभटस्य …………… गणितज्योतिषा …….. ……. वर्तते यत्र …………… आकलनं ……………. आदधाति।
[महत्त्वम्, योगदानम्, सम्बद्धम्, संख्यानाम् ।]
उत्तराणि:
आर्यभटस्य योगदानम् गणितज्योतिषा सम्बद्धम् वर्तते यत्र संख्यानाम् आकलनं महत्त्वम् आदधाति।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

उदेति, अनुभवति, निकषा।
उत्तराणि:
(i) उदेति = उदयः भवति।
सूर्यः पूर्वस्याम् उदेति।

(ii) अनुभवति = अनुभवं करोति।
सन्तुष्टः जनः सदा सुखम् अनुभवति।

(iii) निकषा = निकटे।
ग्रामं निकषा उपवनम् अस्ति।

अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
(i) नूतनः – प्राप्तः
(ii) निकषा – कठिनता
(iii) काठिन्यम् – अवस्था
(iv) समागतः – नवीनः
(v) वयः – समीपम्
(vi) लब्धः – आगतः।
उत्तराणि:
शब्दाः – अर्थाः
(i) नूतनः – नवीनः
(ii) निकषा – समीपम्
(iii) काठिन्यम् – कठिनता
(iv) समागतः – आगतः
(v) वयः – अवस्था
(vi) लब्धः – प्राप्तः।

1. निम्नलिखितगद्यांशद्वयं पठित्वा प्रश्नान् उत्तरत –

(क) समाजे नूतनानां विचाराणां स्वीकारे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति। भारतीयज्योति:शास्त्रे तथैव आर्यभटस्यापि विरोधः अभवत्। तस्य सिद्धान्ताः उपेक्षिताः।

(i) एकपदेन उत्तरत-

कस्य सिद्धान्ताः उपेक्षिता:?
(क) आर्यभटः
(ख) आर्यभटस्य
(ग) आर्यभटे
(घ) आर्यभटाय
उत्तराणि:
(ख) आर्यभटस्य

(ii) पूर्णवाक्येन उत्तरत-

समाजे सामान्यजनाः केषाम् स्वीकारे काठिन्यम् अनुभवन्ति?
उत्तराणि:
समाजे नूतनानां विचाराणां स्वीकारे सामान्यजनाः काठिन्यमनुभवन्ति।

(iii) ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तः?
(क) आर्यभटाय
(ख) आर्यभटः
(ग) आर्यभटेन
(घ) आर्यभटस्य
उत्तराणि:
(घ) आर्यभटस्य

(iv) ‘नवीनानां’ इत्यर्थे किं पदं प्रयुक्तं?
(क) नूतनानां
(ख) प्राचीन
(ग) नूतन
(घ) नूतनानि
उत्तराणि:
(क) नूतनानां

(ख) ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः। ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत्। अनेन इदम् अनुमीयते यत् तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।

(i) एकपदेन उत्तरत

पाटलिपुत्रम् कस्य कर्मभूमिः आसीत्?
(क) आर्यभटस्य
(ख) आर्यभटः
(ग) आर्यभटं
(घ) आर्यभटाः
उत्तराणि:
(क) आर्यभटस्य

(ii) पूर्णवाक्येन उत्तरत

आर्यभटेन कदा ग्रन्थः रचित?
उत्तराणि:
आर्यभटेन त्रयोविंशतितमे वयसि ग्रन्थः रचितः।

(iii) ‘समीपं’ इत्यस्य पर्यायपदं गद्यांशे किं प्रयुक्तं?
(क) निकषा
(ख) यत्
(ग) वयसि
(घ) ज्ञायते
उत्तराणि:
(क) निकषा

(iv) ‘वयसि’ अस्मिन् पदे का विभक्तिः किं वचनं च?
(क) प्रथमा, एकवचन
(ख) सप्तमी, बहुवचन
(ग) सप्तमी, एकवचन
(घ) षष्ठी, एकवचन
उत्तराणि:
(ग) सप्तमी, एकवचन

2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) भारतस्य प्रथमोपग्रहस्य नाम आर्यभटः अस्ति?
(क) कस्याः
(ख) कस्य
(ग) कया
(घ) केन
उत्तराणि:
(ख) कस्य

(ii) पूर्वदिशायाम् उदेति सूर्यः।
(क) कः
(ख) कस्य
(ग) कस्याम्
(घ) का
उत्तराणि:
(ग) कस्याम्