We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 3 डिजीभारतम् Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 3 डिजीभारतम्

Class 8 Sanskrit Chapter 3 डिजीभारतम् Textbook Questions and Answers

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए)

(क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति?
उत्तराणि:
सम्पूर्णविश्वे

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तराणि:
कालपरिवर्तनेन

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तराणि:
रूप्यकाणाम्

(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तराणि:
कर्गदोद्योगे

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तराणि:
संगणकयन्त्रेण

Class 8 Sanskrit Chapter 3

2. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत
(निम्नलिखित प्रश्नों के उत्तर पूर्णवाक्य में लिखिए)

(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तराणि:
(क) प्राचीनकाले विद्या मुखेन गृह्यते स्म।

(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तराणि:
वृक्षाणां कर्तनं संगणकस्य प्रयोगेण न्यूनतां यास्यति।

(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तराणि:
चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।

(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तराणि:
वयम् ‘डिजीभारतम्’ इति दिशि अग्रेसरामः।

(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तराणि:
वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।

Sanskrit Class 8 Chapter 3

3. रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तराणि:
भोजपत्रोपरि किं आरब्धम्?

(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तराणि:
लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?

(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तराणि:
कुत्र कक्षं सुनिश्चितं भवेत्?

(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तराणि:
सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?

(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः।
उत्तराणि:
वयम् किमर्थम् चिकित्सालयं गच्छामः?

Ncert Solutions For Class 8 Sanskrit Chapter 3

4. उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत
(उदाहरण के अनुसार विशेषण और विशेष्य को मिलाइए)

यथा- विशेषण – विशेष्य
संपूर्णे – भारते
(क) मौखिकम् – (1) ज्ञानम्
(ख) मनोगताः – (2) उपकारः
(ग) टङ्किता – (3) काले
(घ) महान् – (4) विनिमयः –
(ङ) मुद्राविहीनः – (5) कार्याणि
उत्तरम्-
संपूर्णे – भारते
(क) मौखिकम् – (1) ज्ञानम्
(ख) मनोगताः – (2) कार्याणि
(ग) टङ्किता – (3) काले
(घ) महान् – (4) उपकारः
(ङ) मुद्राविहीनः – (5) विनिमयः

Sanskrit Chapter 3 Class 8

5. अधोलिखितपदयोः सन्धिं कृत्वा लिखत
(निम्नलिखित पदों के लिए संधि करके लिखिए)

पदस्य + अस्य
उत्तराणि:
पदस्य + अस्य = पदस्यास्य।

तालपत्र + उपरि
उत्तराणि:
तालपत्र + उपरि = तालपत्रोपरि।

च + अतिष्ठत
उत्तराणि:
च + अतिष्ठत = चातिष्ठत्।

कर्गद + उद्योगे
उत्तराणि:
कर्गद + उद्योगे = कर्गदोद्योगे।

क्रय + अर्थम्
उत्तराणि:
क्रय + अर्थम् = क्रयार्थम्।

इति + अनयोः
उत्तराणि:
इति + अनयोः = इत्यनयोः।

उपचार + अर्थम्
उत्तराणि:
उपचार + अर्थम् = उपचारार्थम्।

Chapter 3 Sanskrit Class 8

6. उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत –
(उदाहरण के अनुसार निम्नलिखित पदों से लघु वाक्यों का निर्माण कीजिए)

यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।

(क) आवश्यकता – …………………
उत्तराणि:
(क) आवश्यकता-अद्यत्वे लेखनार्थं कर्गदस्य आवश्यकता नास्ति।

(ख) सामग्री – …………………
उत्तराणि:
सामग्री-लेखनसामग्री वृक्षाणां वल्कलेन निर्मीयते।

(ग) पर्यावरण सुरक्षा – …………………
उत्तराणि:
पर्यावरण सुरक्षा-पर्यावरण सुरक्षा अस्माभिः कर्त्तव्या।

(घ) विश्रामगृहम् – …………………
उत्तराणि:
(घ) विश्रामगृहम्-नगरे विश्रामगृहम् अस्ति।

Class 8 Sanskrit Chapter 3 Question Answer

7. उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत –
(कोष्ठक से शब्द छाँटकर चतुर्थ विभक्ति से रिक्तस्थान पूर्ति कीजिए)

यथा- भिक्षुकाय धनं ददातु। (भिक्षुक)

(क) ……… पुस्तकं देहि। (छात्र)
उत्तराणि:
छात्राय पुस्तकं देहि।

(ख) अहम् …………….. वस्त्राणि ददामि। (निर्धन)
उत्तराणि:
अहम् निर्धनाय वस्त्राणि ददामि।

(ग) ……….. पठनं रोचते। (लता)
उत्तराणि:
लतायै पठनं रोचते।

(घ) रमेशः ……… अलम्। (सुरेश)
उत्तराणि:
रमेशः सुरेशाय अलम्।

(ङ) ………….. नमः। (अध्यापक)
उत्तराणि:
अध्यापकाय नमः।

Class 8 Sanskrit Chapter 3 Solution

Class 8 Sanskrit Chapter 3 डिजीभारतम् Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –

(क) अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि
जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्।

I. एकपदेन उत्तरत –

(i) मनसि का उत्पद्यते?
उत्तराणि:
जिज्ञासा।

(ii) लेखनकार्यं कुत्र आरब्धम्?
उत्तराणि:
पत्रोपरि।

II. पूर्णवाक्येन उत्तरत

(i) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तराणि:
प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।

(ii) प्राचीनकाले मौखिकं किम् आसीत्?
उत्तराणि:
प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।

Ncert Class 8 Sanskrit Chapter 3

III. निर्देशानुसारम् उत्तरत

(i) ‘मनसि’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी।
उत्तराणि:
(ग) सप्तमी

(ii) ‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।
(क) श्रूयध्वे
(ख) श्रूयन्ति
(ग) श्रूयन्ते
(घ) श्रूयाम हे।
उत्तराणि:
(ग) श्रूयन्ते

(iii) ‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?
(क) दीर्घ
(ख) गुण
(ग) यण
(घ) वृद्धि।
उत्तराणि:
(क) दीर्घ

(iv) ‘आरब्धम्’ इत्यत्र कः प्रत्ययः?
(क) धम्
(ख) ब्धम्
(ग) क्त
(घ) त।
उत्तराणि:
(ग) क्त।

Ch 3 Sanskrit Class 8

रिक्तस्थानस्य पूर्ति कृत्वा भावं स्पष्टीकुरुत – 

(i) कालस्य ………….. सह मानवस्य आवश्यकताऽपि …………
उत्तराणि:
कालस्य परिवर्त्तनेन सह मानवस्य आवश्यकताऽपि परिवर्त्तते।

(ii) प्राचीनकाले ………. आदान-प्रदानं च ……… आसीत्।
उत्तराणि:
प्राचीनकाले ज्ञानस्य आदान-प्रदानं च मौखिकम् आसीत्।

शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं चिह्नन अङ्कय(क) ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।

(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म।
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म।
उत्तराणि:
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म। (✓)
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म। (✗)

Class 8 Chapter 3 Sanskrit

विपरीतार्थ शब्दान् लिखत ।

शब्दाः विलोमः
प्राचीनकाले ……………….
आसीत् ……………….
आवश्यकता ……………….
सुरक्षिता ……………….
उपयोगेन ……………….
न्यूनता ……………….
उत्तराणि:
शब्दाः – विलोमः
प्राचीनकाले – आधुनिककाले
आसीत् – अस्ति
आवश्यकता – अनावश्यकता
सुरक्षिता – असुरक्षिता
उपयोगेन – अनुपयोगेन
न्यूनता – अधिकता

Class 8 Sanskrit Chapter 3 Question Answer 2021

अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
पदस्य – दातुम्
अनन्तरम् – ज्ञानम्
बहु – तीव्रम्
प्रदातुम् – शब्दस्य
द्रुतम् – पश्चात्
अन्वेषणम् – अनेकम्
उत्तराणि:
शब्दाः – अर्थाः
पदस्य – शब्दस्य
अनन्तरम् – पश्चात्
बहु – अनेकम्
प्रदातुम् – दातुम्
द्रुतम् – तीव्रम्
अन्वेषणम् – ज्ञानम्

Class 8 Sanskrit Ch 3

अधोलिखितंगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –

कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म्। अनन्तरः तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।

I. एकपदेन उत्तरत –

(क) प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।
(i) लिखितम्
(ii) मौखिकम्
(iii) दर्शनेन
(iv) श्रवणेन।
उत्तराणि:
(ii) मौखिकम्

(ख) लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?
(i) भूर्जपत्रोपरि
(ii) पाषाणोपरि
(iii) कर्गदोपरि .
(iv) वस्त्रोपरि।
उत्तराणि:
(i) भूर्जपत्रोपरि

Sanskrit Class 8 Chapter 3 Solution

II. ‘लेखन्याः’ इत्यत्र का विभक्तिः?
(i) षष्ठी
(ii) तृतीया
(iii) चतुर्थी
(iv) द्वितीया।
उत्तराणि:
(i) षष्ठी

III. ‘कालपरिवर्त्तनेन …… परिवर्त्तते’- इत्यत्र क्रियापदं किम्?
(i) सह
(ii) मानवस्य
(iii) परिवर्तते
(iv) आवश्यकता।
उत्तराणि:
(iv) आवश्यकता।

Sanskrit Ch 3 Class 8

IV. ‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत
(i) दु:खस्य
(ii) अज्ञानस्य
(iii) स्नेहस्य
(iv) शास्त्रस्य।
उत्तराणि:
(ii) अज्ञानस्य

V. ‘भूर्जपत्रम्’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) तत्पुरुष
(iv) अव्ययीभाव।
उत्तराणि:
(iii) तत्पुरुष

Class 8th Sanskrit Chapter 3

VI. ‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत
(i) सर्वे,
(ii) सर्वस्य,
(iii) सर्वेण,
(iv) सर्वेः।
उत्तराणि:
(ii) सर्वस्य,

Ncert Solutions Class 8 Sanskrit Chapter 3

VII. ‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत
(i) दानवस्य
(ii) मनुष्यस्य
(iii) देवस्य
(iv) मुनेः।
उत्तराणि:
(ii) मनुष्यस्य