We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 6 गृहं शून्यं सुतां विना Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 6 गृहं शून्यं सुतां विना

Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना Textbook Questions and Answers

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत
(निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए)

(क) दिष्ट्या का समागता?
उत्तराणि:
दिष्ट्या भगिनी समागता।

(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तराणि:
राकेशस्य कार्यालये गोष्ठी निश्चिता।

(ग) राकेशः शालिनी कुत्र गन्तुं कथयति?
उत्तराणि:
राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किं करोति?
उत्तराणि:
सायंकाले भ्राता कार्यालयात् आगत्य देवीस्तुतिम् करोति।

(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तराणि:
राकेशः कन्यायाः तिरस्कारं करोति।

(च) शालिनी भ्रातरम् कां प्रतिज्ञा कर्तुं कथयति?
उत्तराणि:
शालिनी भ्रातरम् कन्यारक्षणार्थम् प्रतिज्ञां कर्तुं कथयति।

(छ) यत्र नार्यः न पूज्यन्ते तत्र किं भवति?
उत्तराणि:
यत्र नार्यः न पूज्यन्ते तत्र क्रिया अफला भवति।

Class 8 Sanskrit Chapter 6

2. अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत –
(निम्नलिखित संस्कृत शब्दों के तत्सम रूप लिखिए)

(क) कोख – …………….
(ख) साथ – …………….
(ग) गोद – …………….
(घ) भाई – …………….
(ङ) कुआँ – …………….
(च) दूध – …………….
उत्तराणि:
शब्दाः – तत्सम शब्दाः
(क) कोख – कुक्षिः
(ख) साथ – सह
(ग) गोद – क्रोडः
(घ) भाई – भ्राता
(ङ) कुआँ – कूपः
(च) दूध – दुग्धः

Sanskrit Class 8 Chapter 6

3. उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(उदाहरण के अनुसार कोष्ठक में दिए शब्दों की तृतीय विभक्ति रिक्त स्थान में भरिए)

(क) मात्रा सह पुत्री गच्छति (मातृ) ।
(ख) ……………. विना विद्या न लभ्यते (परिश्रम)
(ग) छात्रः ………….. लिखति (लेखनी)
(घ) सूरदासः ……….. अन्धः आसीत् (नेत्र)
(ङ) सः ………….. साकम् समयं यापयति। (मित्र)
उत्तराणि:
(क) मात्रा सह पुत्री गच्छति।
(ख) परिश्रमेण विना विद्या न लभ्यते।
(ग) छात्रः लेखन्या लिखति।।
(घ) सूरदासः नेत्राभ्यां अन्धः आसीत्।
(ङ) सः मित्रेण साकम् समयं यापयति।

Sanskrit Chapter 6 Class 8

4. ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत
(स्तंभ ‘क’ में विशेषण पद तथा ‘ख’ में विशेष्य पद दिए गए हैं। उनका उचित मिलान कीजिए)

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(1) स्वस्था – (क) कृत्यम्
(2) महत्वपूर्णा – (ख) पुत्री
(3) जघन्यम् – (ग) वृत्तिः
(4) क्रीडन्ती – (घ) मनोदशा
(5) कुत्सिता – (ङ) गोष्ठी
उत्तराणि:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(1) स्वस्था – (घ) मनोदशा
(2) महत्वपूर्णा – (ङ) गोष्ठी
(3) जघन्यम् – (क) कृत्यम्
(4) क्रीडन्ती – (ख) पुत्री
(5) कुत्सिता – (ग) वृत्तिः

Ch 6 Sanskrit Class 8

5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत(निम्नलिखित पदों के विलोमशब्द पाठ से चुनकर लिखिए)

(क) श्वः
(ख) प्रसन्ना
(ग) वरिष्ठा
(घ) प्रशंसितम्
(ङ) प्रकाशः
(च) सफलाः
(छ) निरर्थकः
उत्तराणि:
(क) श्वः – ह्यः
(ख) प्रसन्ना – कुण्ठिता
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – गर्हितम्
(ङ) प्रकाशः – अन्धकारः
(च) सफलाः – अफलाः
(छ) निरर्थकः – सार्थकः

Ncert Solutions For Class 8 Sanskrit Chapter 6

6. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराधं स्वीकरोमि।
(घ) समयात् पूर्वम् आया सं करोषि।
(ङ) अम्बिका क्रोडे उपविशति।
उत्तराणि:
(क) कस्याः विषयोऽयम्?
(ख) कस्य घोषणा अस्ति?
(ग) अहम् किम् स्वीकरोमि?
(घ) कस्मात् पूर्वम् आया सं करोषि?
(ङ) अम्बिका कुत्र उपविशति?

Chapter 6 Sanskrit Class 8

7. अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत
(निम्न शब्दों की संधि विच्छेद करके रिक्त स्थान पूरे कीजिए)

यथा-
नोक्तवती = न + उक्तवती
सहसैव = सहसा + ………….
परामर्शानुसारम् = ……………. + अनुसारम्
वधार्हा = …………. + अर्हा
अधुनैव = अधुना + ………………
प्रवृत्तोऽपि = प्रवृत्तः + ……………
उत्तराणि:
नोक्तवती = न + उक्तवती
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्
वधार्हा = वध + अर्हा
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि

Class 8 Sanskrit Chapter 6 Question Answer

Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना Additional Important Questions and Answers

निम्नलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) शालिनी-भ्राता एवं चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत् वधार्हा? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती? सः तव शरीरे स्थितस्य शिशोः वधार्थं चिन्तयति, त्वम् तूष्णीम् तिष्ठसि? अधुनैव गृहं चल। नास्ति आवश्यकता लिङ्गपरीक्षणस्य। भ्राता यदा गृहम् आगमिष्यति, अहम् वार्ता करिष्ये।

I. एकपदेन उत्तरत

(i) वधार्हा का अस्ति?
उत्तराणि:
कन्या

(ii) गृहं कः आगमिष्यति?
उत्तराणि:
भ्राता

II. पूर्णवाक्येन उत्तरत

(i) पितृगृहं का आगच्छति?
उत्तराणि:
पितृगृहं शालिनी आगच्छति।

(ii) माला कया सह गच्छति?
उत्तराणि:
माला शालिन्या सह गच्छति।

III. यथानिर्देशम् उत्तरत

(i) ‘शिशोः इत्यत्र का विभक्तिः?
उत्तराणि:
षष्ठी

(ii) ‘भ्राता …………. कथं प्रभवति’ इत्यत्र कर्तृपदं किम्?
उत्तराणि:
भ्राता

(iii) ‘भ्राता यदा गृहम् आगमिष्यति’ इत्यत्र क्रियापदं किम्?
उत्तराणि:
आगमिष्यति

(iv) अधुनैव इत्यत्र कः सन्धिः ?
उत्तराणि:
वृद्धि

Class 8 Chapter 6 Sanskrit

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

(क) जघन्यं कृत्यम् इदम्।
भावः-इदं कार्यं …….. अस्ति।
उत्तराणि:
इदं कार्यं क्रूरम् अस्ति।

(ख) कन्या चेत् वधार्हा?
(i) कन्या आदरणीया अस्ति।
(ii) यदि कन्या, हन्तव्या सा।
उत्तराणि:
(ii) यदि कन्या, हन्तव्या सा।

अधोलिखित वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

प्रश्नाः
(क) चिन्तायाः विषयः नास्ति।
उत्तराणि:
कस्याः विषयः नास्ति?

(ख) भ्राता भवानीस्तुतिं करोति।
उत्तराणि:
कः भवानीस्तुतिं करोति?

(ग) अम्बिका पितुः क्रोडे उपविशति।
उत्तराणि:
अम्बिका कस्य क्रोडे उपविशति?

(घ) माला चिकित्सिकां प्रति गच्छति।
उत्तराणि:
का चिकित्सिकां प्रति गच्छति?

(ङ) कार्यालये एका गोष्ठी निश्चिता।
उत्तराणि:
कुत्र एका गोष्ठी निश्चिता?

Class 8 Sanskrit Ch 6

अधोलिखिते सन्दर्भे मंजूषातः पदानि चित्वारिक्तस्थानानि पूरयत –

राकेशः-भगिनि, …………. दिष्ट्या समागता। अद्य …………….. कार्यालये एका ……………. निश्चिता।
अद्यैव ……………. चिकित्सिकया सह ……………. समयः निर्धारितः। त्वं ……………. सह चिकित्सिकां प्रति …………..।
उत्तराणि:
राकेश-भगिनि, त्वम् दिष्ट्या समागता। अद्य मम कार्यालये एका गोष्ठी निश्चिता। अद्यैव मालायाः चिकित्सिकया सह मेलनस्य समयः निर्धारितः। त्वं मालया सह चिकित्सिकां प्रति गच्छ।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

अतीव, गच्छ, उपविशति।
उत्तराणि:
(क) अद्य अतीव शीतम् अस्ति।
(ख) अधुना त्वं गृहं गच्छ।
(ग) गुरुः आसन्दिकायाम् उपविशति।

Class 8 Sanskrit Chapter 6 Solution

अधोलिखितानां शब्दानां समक्षे दत्तैरथैः सह मेलनं कुरुत –

शब्दाः – अथैः
जघन्यम् – प्रयासः
शिशुः – अंके
क्रोडे – क्रूरम्
आयासः – बालः
तदनन्तरम् – तत्पश्चात्
उत्तराणि:
शब्दाः – अथैः
जघन्यम् – क्रूरम्
शिशुः – बालः
क्रोडे – अंके
आयासः – प्रयासः
तदनन्तरम् – तत्पश्चात्

Chapter 6 Class 8 Sanskrit

अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत –

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैताः न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥

I. एकपदेन उत्तरत

(क) यत्र नार्यस्तु पूज्यन्ते, तत्र के रमन्ते?
(i) मानवाः
(ii) दैत्याः
(iii) देवताः
(iv) पशवः
उत्तराणि:
(iii) देवताः

(ख) यत्र नार्यस्तु न पूज्यन्ते, तत्र का: अफलाः भवन्ति?
(i) क्रियाः
(ii) पानम्
(iii) भोजनम्
(iv) गमनम्
उत्तराणि:
(i) क्रियाः

Class 8th Sanskrit Chapter 6

II. पूर्णवाक्येन उत्तरत

(क) कुत्र क्रियाः अफलाः भवन्ति?
(ख) देवताः कुत्र रमन्ते?
उत्तराणि:
(क) यत्र नार्यः न पूज्यन्ते।
(ख) यत्र नार्यः पूज्यन्ते।

III. यथानिर्देशम् उत्तरत –

(क) ‘यत्र नार्यस्तु पूज्यन्ते’ इत्यत्र क्रियापदं किम्?
(i) यत्र
(ii) नार्यः
(iii) तु
(iv) पूज्यन्ते
उत्तराणि:
(iv) पूज्यन्ते

(ख) ‘रमन्ते तत्र देवता’ इत्यत्र कर्तृपदं किम्?
(i) रमन्ते
(ii) तत्र
(iii) देवताः
(iv) मानवाः
उत्तराणि:
(iii) देवताः

(ग) ‘अफलाः’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) द्विगु
(iv) द्वन्द्व
उत्तराणि:
(ii) बहुव्रीहि

Ncert Class 8 Sanskrit Chapter 6

(घ) ‘यत्रैताः’ इत्यत्र कः सन्धिः ?
(i) वृद्धि
(ii) यण
(iii) दीर्घ
(iv) गुण
उत्तराणि:
(i) वृद्धि