We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः Questions and Answers come in handy for quickly completing your homework.
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः
अभ्यासः
प्रश्न 1.
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
(क) अ, आ + अ, आ = आ
- सूर्य + आपते = ………….. (…………..)
 - लोभ + आविष्टा = ………….. (…………..)
 - आगतास्ति = …………….. + ……………….. (…………..)
 - एव + अस्य = ………….. (…………..)
 - पूर्वार्द्धः = …………….. + ……………….. (…………..)
 
उत्तर:
- सूर्य + आपते = सूर्यापते (अ+आ = आ)
 - लोभ + आविष्टा = लोभाविष्टा (अ+आ = आ)
 - आगतास्ति = आगता + अस्ति (आ+अ = आ)
 - एव + अस्य = एवास्य (अ+अ = आ)
 - पूर्वार्द्धः = पूर्व + अर्द्ध (अ+अ = आ)
 
(ख) इ, ई + इ, ई = ई
- अति + इव = …………… (…………..)
 - नदी + इयम् = …………… (…………..)
 - कपि + ईदृशः = …………… (…………..)
 - लष्वीति = ……………. + ……………….. (…………..)
 - कपीन्द्रः’ = ……………. + ……………….. (…………..)
 
उत्तर:
- अति + इव = अतीव (इ+इ=ई)
 - नदी + इयम् = नदीयम् (ई+इ=ई)
 - कपि + ईदृशः = कपीदृशः (इ+ई=ई)
 - लष्वीति = लध्वी + इति (ई+इ=ई)
 - कपीन्द्रः’ = कपि + इन्द्रः (इ+इ=ई)
 
(ग) उ, ऊ + उ, ऊ = ऊ
- गुरु + उचितम् = …………… (…………..)
 - भानु + उदयः = …………… (…………..)
 - ‘लघुर्मिः = …………….. + ……………….. (…………..)
 - भू + उर्ध्वम् = …………… (…………..)
 - साधूपदेशः = …………….. + ……………….. (…………..)
 
उत्तर:
- गुरु + उचितम् = गुरूचितम् (उ+उ = ऊ)
 - भानु + उदयः = भानूदयः (उ+उ = ऊ)
 - ‘लघुर्मिः = लघु + ऊर्मिः (उ ऊ = ऊ)
 - भू + उर्ध्वम् = भूर्ध्वम् (ऊ+उ = ऊ)
 - साधूपदेशः = साधु + उपदेशः (उ+उ = ऊ)
 
(घ) ऋ, ॠ + ऋ ,ॠ = ॠ
- पितृ + ऋणम् = …………… (…………..)
 - मातृ + ऋद्धिः = …………… (…………..)
 - भ्रातृणम् = …………….. + ……………….. (…………..)
 
उत्तर:
- पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
 - मातृ + ऋद्धिः = मातृद्धिः (ॠ + ॠ = ॠ)
 - भ्रातृणम् = भ्रातृ + ऋणम् (ॠ + ॠ= = ॠ)
 
‘अक: सवर्णे दीर्घः’ इति सूत्रेण समान=स्वरवर्णयोः दीर्घादेशः भवति।
एषः ‘दीर्घसन्धिः ‘ इति कथ्यते।
प्रश्न 2.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
(क) अ आ + इ, ई = ए
- अनेन + इति = ……………. (…………..)
 - यथा + इच्छया = ……………. (…………..)
 - मातेव = …………….. + ……………….. (…………..)
 - लतेयम् = …………….. + ……………….. (…………..)
 
उत्तर:
- अनेन + इति = अनेनेति (अ+इ = ए)
 - यथा + इच्छया = यथेच्छया (आ+इ = ए)
 - मातेव = माता + इव (आ+इ = ए)
 - लतेयम् = लता + इयम् (आ+इ = ए)
 
(ख) अ, आ + उ, ऊ = ओ
- वृक्षस्य + उपरि = ……………. (…………..)
 - सूर्योदयात् = …………….. + ……………….. (…………..)
 - घृत + उत्पत्तिः = ……………. (…………..)
 - मानवोचितम् = …………….. + ……………….. (…………..)
 - गृह + उद्यानम् = ……………. (…………..)
 
उत्तर:
- वृक्षस्य + उपरि = वृक्षस्योपरि (अ+उ = ओ)
 - सूर्योदयात् = सूर्य + उदयात् (अ+उ = ओ)
 - घृत + उत्पत्तिः = घृतोत्पतिः (अ+उ = ओ)
 - मानवोचितम् = मानव + उचितम् (अ+उ = ओ)
 - गृह + उद्यानम् = गृहोद्यानम् (अ+उ = ओ)
 
(ग) अ, आ + ऋ, ऋ = अर्
- महा + ऋषिः = ……………. (…………..)
 - देवर्षिः = …………….. + ……………….. (…………..)
 - वसन्त + ऋतुः = ……………. (…………..)
 - वर्षतुः = …………….. + ……………….. (…………..)
 
उत्तर:
- महा + ऋषिः = महर्षिः (आ+ऋ=अर्)
 - देवर्षिः = देव + ऋषिः (अ+ऋ=अर्)
 - वसन्त + ऋतुः = वसन्तर्तुः (अ=ऋ=अर्)
 - वर्षतुः = वर्षा + ऋतुः (आ+ऋ=अर्)
 
आद् गुणः इति सूत्रेण अ=आ=वर्णयोः इ.ई उ,ऊ/ऋ, ऋ वर्णाभ्यां सह मेलनेन क्रमश:=ऐ, ओ, अर् इति भवन्ति। एषः गुणसन्धिः इति कथ्यते।
प्रश्न 3.
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
(क) अ, आ + ए, ऐ = ऐ
- गत्वा + एव = …………….. (…………..)
 - एव + एनम् = …………….. (…………..)
 - क्षणेनैव = …………….. + ……………….. (…………..)
 - न + एतादृशः = …………….. (…………..)
 - महैरावतः = …………….. + ……………….. (…………..)
 
उत्तर:
- गत्वा + एव = गत्वैव (आ+ए=ऐ)
 - एव + एनम् = एवैनम् (अ+ए=ऐ)
 - क्षणेनैव = क्षणेन + एव (अ+ए=ऐ)
 - न + एतादृशः = नैतादृशः (अ+ए=ऐ)
 - महैरावतः = महा + ऐरावतः (आ=ऐ=ऐ)
 
(ख) अ, आ + ओ, औ = औ
- जल + ओघः = ……………… (…………..)
 - तव + औदार्यम् = ……………… (…………..)
 - वनौषधिः = ……………… + ……………. (…………..)
 - महा + ओत्सुक्येन = ……………… (…………..)
 - जनौघः = ……………… + ………………. (…………..)
 
उत्तर:
- जल + ओघः = जलौघः (अ+ओ = औ)
 - तव + औदार्यम् = तवौदार्यम् (अ+औ=औ)
 - वनौषधिः = वन + ओषधिः (अ+ओ औ)
 - महा + ओत्सुक्येन = महौत्सुक्येन (आ+ओ=औ)
 - जनौघः = जन + ओधः (अ ओ=औ)
 
‘वृद्धिरेचि’ इति सूत्रानुसारेण अ, आ वर्णयोः क्रमशः ए.ऐ/ओ, औ वर्णाभ्याम् सह मेलने जाते क्रमश: ‘ऐ’ ‘औ’ इति भवति। एषः ‘वृद्धिसन्धिः’ इति कथ्यते।

- अधिकारः = (अधि + …………. )
 - आचारः = (आ + …………. )
 - अधिगमः = (अधि + …………. )
 - आचार: = (आ + …………. )
 - अधिकरणः = (………. + करण: )
 - आहारः = (आ + …………. )
 - अधिरोहति = (………… +.रोहति )
 - आगमनम्: = (आ + …………. )
 
उत्तर:
- अधिकारः = (अधि + कारः)
 - आचारः = (आ + चारः)
 - अधिगमः = (अधि + गमः)
 - आचार: = (आ + धारः)
 - अधिकरणः = (अधि + करण:)
 - आहारः = (आ + हारः)
 - अधिरोहति = (अधि + रोहति)
 - आगमनम्: = (आ + गमनम्)
 
प्रश्न 4.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
(क) इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
- प्रति + अवदत् = …………… (…………..)
 - यदि + अहम् = …………… (…………..)
 - तानि + एव = …………… (…………..)
 - पर्यावरणम् = ……………. + …………….. (…………..)
 - इत्यवदत् = ……………. + …………….. (…………..)
 
उत्तर:
- प्रति + अवदत् = प्रत्यवदत् (इ+अ=य)
 - यदि + अहम् = यद्यहम् (इ+अ=य)
 - तानि + एव = तान्येव (इ+ए=ये)
 - पर्यावरणम् = परि + आवरणम् (इ+आ=या)
 - इत्यवदत् = इति + अवदत् (इ+अ=य)
 
(ख) उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
- खलु + अयम् = ……………. (…………..)
 - द्वौ + अपि = …………….. (…………..)
 - गुणेष्वेव = ……………. + …………….. (…………..)
 - विरमन्तु + एते = ……………. (…………..)
 - स्वागतम् = ……………. + …………….. (…………..)
 
उत्तर:
- खलु + अयम् = खल्वयम् (उ+अ=व)
 - द्वौ + अपि = द्वावपि (औ+अ=आव)
 - गुणेष्वेव = गुणेषु + एव (उ+ए=वे)
 - विरमन्तु + एते = विरमन्त्वेते (उ+ए=वे)
 - स्वागतम् = सु + आगतम् (उ+आ: = सुवा)
 
(ग) ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
- पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
 - मात्राज्ञा = ……………. + …………….. (…………..)
 - भ्रातृ + इच्छा = …………….. (…………..)
 - कर्तृ + उपदेशः = …………….. (…………..)
 - पित्रनुमतिः = …………….. + …………….. (…………..)
 
उत्तर:
- पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
 - मात्राज्ञा = मात् + आदेशः (ऋ+आ=रा)
 - भ्रातृ + इच्छा = भ्रातृच्छा (ऋा+इ=रि)
 - कर्तृ + उपदेशः = कर्चुपदेशः (ऋ:+उ=रु)
 - पित्रनुमतिः = पित् + अनुमतिः (ऋ+अ=र)
 
‘इको यणचि’ सूत्रानुसारम् इ. ई, ऊ/ऋ. ऋ स्वराणाम् असमानस्वरेण सह मेलनेन इ. ई, ऊ/ऋ/ गवर्णानां स्थाने क्रमशः य.व.र इति भवन्ति, परवर्ती स्वरः च एतैः सह मात्रारूपेण प्रयुज्यते।
प्रश्न 5.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
(क) म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
- त्वम् + यासि = ……………………(………………)
 - अहम् + इच्छामि = ……………………(………………)
 - किम् + कथयति = ……………………(………………)
 - अयम् + राजा = ……………………(………………)
 - माम् + मुञ्च = ……………………(………………)
 - कथमागतः = ……………………(………………)
 - अवम् + ……………………(………………)
 - हर्तुम् + इच्छति = ……………………(………………)
 - सन्ध्याम् + यावत् = ……………………(………………)
 
उत्तर:
- त्वम् + यासि = त्वं यासि (सन्धिः)
 - अहम् + इच्छामि = अहमिच्छामि (संयोगः)
 - किम् + कथयति = किं कथयति (सन्धिः)
 - अयम् + राजा = अयं राजा (सन्धिः)
 - माम् + मुञ्च = मां मुञ्च (सन्धिः)
 - कथमागतः = कथम् + आगतः (संयोगः)
 - अवम् + राजा = अयं राजा (सन्धिः)
 - हर्तुम् + इच्छति = हर्तुमिच्छति (संयोगः)
 - सन्ध्याम् + यावत् = सन्ध्यां यावत् (सन्धिः)
 
‘मोऽनुस्वारः’ इति सूत्रानुसार ‘म्’ इति वर्णस्य पश्चात् यदि कोऽपि व्यन्जनवर्णः भवति तर्हि | ‘म’ वर्णस्य स्थाने अनुस्वारः भवति।
अभ्यासः
प्रश्न 1.
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
- हिताहितम् = …………… + …………………..
 - पक्षोमोत्तरम = …………… + …………………..
 - वृथा + अटनम् = ………………….
 - इति + उभी = ………………….
 - नमाम्येनम् = …………… + …………………..
 - वृकोदरेण = …………… + …………………..
 - राजमार्गेण + एव = ………………….
 - इहागतः = …………… + …………………..
 - पूर्व + इतरम् = ………………….
 - वदतीति = …………… + …………………..
 - तव + औषधम् = ………………….
 - राजर्षिः = …………… + …………………..
 - अत्रान्तरम् = …………… + …………………..
 - अहम् + इति = ………………….
 - खलु+ एषः = ………………….
 - साधूक्तम् = …………… + …………………..
 - मातृ + ऋणम् = ………………….
 
उत्तर:
- हिताहितम् = हित + अहितम्
 - पक्षोमोत्तरम = पश्चिम + उत्तरम्
 - वृथा + अटनम् = वृथारनम्
 - इति + उभी = इत्युभो
 - नमाम्येनम् = नमामि + एनम्
 - वृकोदरेण = वृक + उदरेण
 - राजमार्गेण + एव = राजमार्गेणैव
 - इहागतः = इह + आगतः
 - पूर्व + इतरम् =पूर्वतरम्
 - वदतीति = वदति. + इति
 - तव + औषधम् = तवौषधम्
 - राजर्षिः = राजा + ऋषिः
 - अत्रान्तरम् = अत्र + अन्तरम्
 - अहम् + इति = अहमिति
 - खलु+ एषः = खल्वेषः
 - साधूक्तम् = साधु + उक्तम्
 - मातृ + ऋणम् = मातृणम्