We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय: Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय:

अभ्यासः

प्रश्न 1.
अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
द्वितलीयरेलवाहनं ___________ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।
(i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं ___________ (9:30) वादने पुरीतः प्रस्थानं करोति।
(ii) चेतक-एक्सप्रेस इति रेलयानं ___________ (4:45) वादने दिल्लीम् आगच्छति।
(iii) हावड़ा-एक्सप्रेस ___________ (11:00) वादने हावडास्थानकं प्राप्नोति।
(iv) रेलयानमेकं ___________ (8:15) उत्तराञ्चलं प्रति गच्छति।
उत्तरम्:
(i) सार्धनव
(ii) पादोनपञ्च
(iii) एकादश
(iv) सपादाष्टवादने

प्रश्न 2.
अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
माता प्रातः ___________ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिठति।
(i) राहुलः प्रातभ्रमणाय ___________ (6:15) वादने उद्यानं गच्छति।
(ii) मल्लिका ___________ (7:30) वादने प्रातराशं करोति।
(iii) अनन्या ___________ (5:45) वादने क्रीडति।
(iv) सर्वे ___________ (10:00) वादने शयनं कुर्वन्ति।
उत्तरम्:
(i) सवादषड्
(ii) सार्धसप्त
(iii) पदोनषड्
(iv) दश

प्रश्न 3.
अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
उत्तरम्:
सप्त, पादोनाष्ट
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

(i) ___________ (8:15) वादनतः ___________ (9:00) वादनपर्यन्तं विज्ञानविषस्य कालांशः भवित।
(ii) वयं ___________ (9:00) वादनतः ___________ (9:45) वादनपर्यन्तं गणितविषयं पठामः।
(iii) ___________ (2:45) वादनतः ___________ (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
(iv) सस्कृतशिक्षक: ___________ (10:15) वादने अध्यापयति।
उत्तरम्:
(i) सपादाष्ट, नव
(ii) नव, पादोन-दश
(iii) पादोन-त्रि, सार्धत्रि
(iv) सपाद-दश

प्रश्न 4.
अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
छात्रः ___________ (5.00) वादने उत्तिष्ठति ___________ (6.15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायाम करोति।
(i) छात्रः ___________ (7:30) वादने प्रातरांश कृत्वा ___________ (9:45) वादने विद्यालयं गच्छति।
(ii) ___________ (4:00) वादने गृहमागत्य ___________ (4:30) वादनपर्यन्तं विश्रामं करोतिः।
(iii) ___________ (5:00) वादने भोजनं कृत्वा ___________ (9:30) वादनपर्यन्तं अध्ययनं करोति।
(iv) रात्रौः ___________ (9:45) वादनतः ___________ (5:00) वादनपर्यन्तं शयनं करोति।
उत्तरम्:
(i) सार्धसप्त, पादोन दश
(ii) चतुर्, सार्धचतुर्
(iii) पञ्च, सार्धनव
(iv) पादोन दश, पञ्च