NCERT Solutions for Class 10 Sanskrit Shemushi भाग 2 | शेमुषी संस्कृत Class 10 Solutions

NCERT Solutions for Class 10 Sanskrit Shemushi: Our subject experts prepared the NCERT Solutions for Class 10 Sanskrit Shemushi Bhag 2 शेमुषी संस्कृत बुक कक्षा 10 समाधान Text Book Questions and Answers Pdf free download covers solutions for all the topics prescribed in the NCERT Class 10th Sanskrit Text Book in accordance with the latest CBSE syllabus.

Sanskrit Class 10th NCERT Solutions | Shemushi Sanskrit Class 10 Solutions

Here, we have provided the links to the chapter-wise Sanskrit Class 10 NCERT Solutions of शेमुषी संस्कृत बुक भाग 2.

शेमुषी संस्कृत बुक Class 10 Solutions | Shemushi संस्कृत कक्षा 10 समाधान

  1. NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
  2. Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
  3. Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
  4. Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
  5. Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
  6. 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
  7. Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
  8. NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
  9. Shemushi Class 10 Solutions Chapter 9 सूक्तयः
  10. Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
  11. शेमुषी संस्कृत बुक Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
  12. शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः

Abhyasvan Bhav Sanskrit Class 10 Solutions

Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2

NCERT Class 10 Sanskrit Grammar Book Solutions

Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf

खण्डः ‘क’ (अपठित-अवबोधनम्)

खण्डः ‘ख’ (रचनात्मक कार्यम्)

खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)

Sanskrit Syllabus Class 10 CBSE 2020-21 Pdf

संस्कृतम् (कोड नं. – 122)
कक्षा – दशमी

वार्षिकमूल्याङ्कनाय निर्मित प्रश्नपत्रे चत्वारः खण्डाः भविष्यन्ति-

  • ‘क’ खण्ड: अपठित-अवबोधनम् (10 अङ्काः)
  • ‘ख’ खण्डः रचनात्मक-कार्यम् (15 अङ्काः)
  • ‘ग’ खण्डः अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)
  • ‘घ’ खण्डः पठित-अवबोधनम् (30 अङ्काः)

खण्डानुसारं विषयाः मूल्यभारः च

खण्डः विषयाः प्रश्नप्रकाराः मूल्यभारः
‘क’ अपठित-अवबोधनम्
1. एकः गद्यांशः
(80-100 शब्दपरिमितः)
अति-लघूत्तरात्मकाः
पूर्णवाक्यात्मका:
लघूत्तरात्मका:
(भाषिककार्यम्)
10
सम्पूर्णभारः 10
‘ख’ रचनात्मक-कार्यम्
2. औपचारिकम् अथवा अनौपचारिक पत्रम्
(मञ्जूषायाः सहायतया पूर्ण पत्रं लेखनीयम्)
निबन्धात्मक: 5
3. चित्रवर्णनम् अथवा अनुच्छेदलेखनम् निबन्धात्मकः 5
4. हिन्दी/आङ्ग्लभाषातः संस्कृतेन अनुवादः पूर्णवाक्यात्मकः 5
सम्पूर्णभारः 15
‘ग’ अनुप्रयुक्त-व्याकरणम्
5. सन्धि लघूत्तरात्मकाः 4
6. समासः बहुविकल्पात्मका: 4
7. प्रत्ययाः बहुविकल्पात्मका: 4
8. वाच्यप्रकरणम् बहुविकल्पात्मका: 3
9. समयः लघूत्तरात्मकाः 4
10. अव्ययपदानि लघूत्तरात्मका: 3
11. संशोधनकार्यम् बहुविकल्पात्मकाः 3
सम्पूर्णभारः 25
‘घ’ पठित-अवबोधनम्
12. गद्यांश: अति-लघूत्तरात्मका:
पूर्णवाक्यात्मका:
लघूत्तरात्मकाः
(भाषिककार्यम्)
5
13. पद्याशः अति-लघूत्तरात्मकाः
पूर्णवाक्यात्मका:
लघूत्तरात्मका
(भाषिककार्यम्)
5
14. नाट्यांशः अति-लघूत्तरात्मकाः
पूर्णवाक्यात्मका:
लघूत्तरात्मका
(भाषिककार्यम्)
5
15. प्रश्ननिर्माणम् पूर्णवाक्यात्मका: 4
16. अन्वयः अथवा भावार्थः पूर्णवाक्यात्मकाः 4
17. घटनाक्रमानुसारं वाक्यलेखनम् पूर्णवाक्यात्मका: 4
18. पर्यायमेलनम् / विशेष्य-विशेषण-मेलनम् लघूत्तरात्मका: 3
पूर्णभारः 30
सम्पूर्णभारः 80

Examination Structure
Sanskrit (Class – X)

Type of Questions No. of Questions No. of Division Marks per Question Total Marks
MCQ 1 Mark 3 + 4 + 4 + 3 + 3 = 17 5 1 17
VSA ½ Mark 6 + 2 + 2 + 2 = 12 4 ½ 6
VSA 1 Mark 2 = 2 1 1 2
LA ½ Mark
(Fill in the Blanks)
10 + 4 + 4 = 18 3 ½ 9
LA ½ Mark 8 = 8 1 ½ 4
LA 1 Marks 5 + 5 + 1 + 1 + 1 + 4 = 17 6 1 17
LA 2 Marks 2 = 2 1 2 4
Title Q 1 Mark 1 = 1 1 1 1
SAQ 1 Mark 4 + 4 + 3 + 3 + 3 + 3 = 20 6 1 20
Total 80

CBSE Class 10 Sanskrit Question Paper Design

संस्कृतम् पाठ्यक्रम (कोड नं. 122)
कक्षा : दशमी

वार्षिकं मूल्याङ्कनम् (80 अंकाः)

‘क’ खण्डः
अपठित-अवबोधनम् (10 अंकाः)

एक: गद्यात्मकः खण्डः
80-100 शब्दपरिमितः गद्यांशः सरलकथा, वर्णन वा (2 + 4 + 1 अंकाः)

  • एकपदेन पूर्णवाक्येन च अवबोधनात्मक कार्यम
  • शीर्षकलेखनम्
  • अनुच्छेद-आधारितम्

भाषिकं कार्यम् भाषिककार्याय तत्वानि (3 अंकाः)

  • वाक्ये कर्तृ-क्रिया पदचयनम्
  • कर्तृ-क्रिया – अन्वितिः
  • विशेषण-विशेष्य चयनम्
  • पर्याय-विलोमपद-चयनम्

‘ख’ खण्डः
रचनात्मक कार्यम् (15 अकाः)

  1. संकेताधारितम् औपचारिक अथवा अनौपचारिकं पत्रलेखनम् (5 अकाः)
  2. चित्राधारितम् वर्णनम् अथवा अनुच्छेदलेखनम् (5 अकाः)
  3. हिन्दीभाषाथाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषायाम् अनुवाद: (5 अकाः)

‘ग’ खण्डः
अनुप्रयुक्तव्याकरणम् (25 अंकाः)

शेमुषी-पुस्तक-आधारितम्
1. सन्धिकार्यम् (4 अंकाः)

  • व्यञ्जन सन्धिः- वर्गीयप्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्, प्रथमवर्णस्य पञ्चमवणे परिवर्तनम्। (2 अंकाः)
  • विसर्गसन्धिः- विसर्गस्य उत्व, रत्वम्, विसर्गलोपः, विसर्गस्य स्थाने स्, श्, ष्। (2 अंकाः)

2. समासः वाक्येषु समस्तपदानां विग्रहः विग्रहपदानां च समासः (1 + 1 + 1 + 1 = 4 अंकाः)

  • तत्पुरुषः-विभक्तिः
  • बहुव्रीहिः
  • अव्ययीभावः (अनु, उप, सह (स), निर्, प्रति, यथा)
  • द्वन्द्वः

3. प्रत्ययाः (4 अंकाः)

  • तद्धिताः – मतुप, ठक्, त्व, तल् (3)
  • स्त्रीप्रत्ययौ – टाप्, ङीप् (1)

4. वाच्यपरिवर्तनम् केवलं लट्लकारे (कर्तृ-कर्म-क्रिया) (3 अंकाः)

5. समयः अंकाना स्थाने शब्देषु समयलेखनम् (सामान्य – सपाद – सार्ध – पादोन) (4 अंकाः)

6. अव्ययपदानि (3 अंकाः)
उच्चैः , च, श्वः, ह्यः, अद्य, अत्र-तत्र, यत्र-कुत्र, इदानीम्, (अधुना, सम्प्रति, साम्प्रतम्)
यदा, तदा, कदा, सहसा, वृथा, शनैः, अपि, कुतः, इतस्ततः, यदि-तर्हि, यावत्-तावत्

7. अशुद्धि-संशोधनम् (वचन-लिंग-पुरुष-लकार-विभक्तिदृष्ट्या संशोधनम्) (3 अंकाः)

‘घ’ खण्डः
पठित-अवबोधनम्
शेमुषी-पाठयपुस्तकम् अधिकृत्य) (30 अंकाः)

8. गद्यांशम् अधिकृत्य अवबोधनात्मक कार्यम् (5 अंकाः)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।

9. पद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (5 अंकाः)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।

10. नाट्यांशम् अधिकृत्य अवबोधनात्मक कार्यम् (5 अंकाः)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।

11. वाक्येषु रेखाङ्कितपदानि अधिकृत्य चतुर्णा प्रश्नानां निर्माणम्। (4 अंकाः)

12. श्लोकान्वयः (द्वयोः श्लोकयोः) / एकस्य श्लोकस्य भावार्थः (4 अंकाः)

13. घटनाक्रमानुसारं कथालेखनम् (4 अंकाः)

14. पर्यायपदानां विशेष्य-विशेषण-पदानां वा मेलनम् अथवा वाक्येषु प्रयोगः (3 अंकाः)
(पठान् आधृत्य लघूत्तरात्मकाः प्रश्नाः)

पुस्तकम्-शेमुषी संस्कृत-पाठ्यपुस्तकम् द्वितीयः भागः (दशमश्रेण्यै)
परीक्षायै निर्धारिताः पाठाः

पाठ-संख्या पाठनाम
प्रथमः पाठः शुचिपर्यावरणम्
द्वितीयः पाठः बुद्धिर्बलवती सदा
तृतीयः पाठः व्यायामः सर्वदा पथ्यः
चतुर्थः पाठः शिशुलालनम्
पञ्चमः पाठः जननी तुल्यवत्सला
षष्ठः पाठः सुभाषितानि
सप्तमः पाठः सौह प्रकृतेः शोभा
अष्टमः पाठः विचित्रः साक्षी
नवमः पाठः सूक्तयः
दशमः पाठः भूकम्पविभीषिका (न परीक्षाकृते)
एकादशः पाठः प्राणेभ्योऽपि प्रियः सुहृद्

पाठ्यपुस्तकानि-

  1. ‘शेमुषी’ पात्यापुस्तकम भाग-2, संशोधितसंस्करणम् – प्रकाशनम् – रा.शै.प्र.अनु.परि.द्वारा
  2. ‘अभ्यसवान भव’ भाग-2 – प्रकाशनम् – रा.शै.प्र.अनु.परि.द्वारा
  3. व्याकरणवीथिः (अतिरिक्तपठनार्थम्) – प्रकाशनम् – रा.शै.प्र.अनु.परि.द्वारा
No. of Questions No. of Marks Per Question Total No. of Marks
Section A
Q. No. I. Apathita Gadyanshah 10 Marks
VSA (2Q) 1 × 2 = 2
LA (2Q) 2 × 2 = 4
Title (1Q) 1 × 1 = 1
MCQ (3Q) 1 × 3 = 3
Section B
Q. No. II Patra-Lekhanam
LA (10 Blanks)
½ × 10 = 5 15 Marks
Q. No. III Chitravarnam/Anuchchhed Lekhanam
LA (5 Sentences to write)
1 × 5 = 5
Q. No. IV Hindi/English to Sanskrit Translation
LA (5 easy sentences to be translated from Hindi/English to Sanskrit)
1 × 5 = 5
Section C
Q. No. V – Sandhih
SA 1 of 4
1 × 4 = 4 25 Marks
Q. No. VI – Samasah
MCQ 1 of 4
1 × 4 = 4
Q. No. VII – Pratyayah
MCQ 1 of 4
1 × 4 = 4
Q. No. VIII – Vachya Parivartanam
MCQ 1 of 3
1 × 3 = 3
Q. No. IX – Samayah
SA 1 of 4
1 × 4 = 4
Q. No. X – Avyayaani
VSA 1 of 6
½ × 6 = 3
Q. No. XI – Ashuddhi-Samshodhanam
MCQ 1 of 3
1 × 3 = 3
Section D
Q. No. XII. Gadyanshah 30 Marks
VSAQ (Ekapadena) ½ × 1 = 1
LAQ (Poorna Vakyena) 1 × 1 = 1
SA (Bhashikakaryam) 1 × 3 = 3
Q. No. XIII Padyanshah
VSAQ (Ekapadena) ½ × 1 = 1
LAQ (Poorna Vakyena) 1 × 1 = 1
SA (Bhashikakaryam) 1 × 3 = 3
Q. No. XIV Natyanshah
VSAQ (Ekapadena) ½ × 1 = 1
SAQ (Poorna Vakyena) 1 × 1 = 1
SA (Bhashikakaryam) 1 × 3 = 3
Q. No. XV Prashna Nirmanam
LAQ 1 of 4
1 × 4 = 4
Q. No. XVI Shloka Anvayah
क. LAQ (4 Blanks) Q1 of ½ (4 Blanks) ½ × 4 = 2
ख. LAQ (4 Blanks) Q1 of ½ (4 Blanks) ½ × 4 = 2
or
Bhavartha-Lekhanam
LAQ Q 1 of 1 (4 Blanks)
4 × 1 = 4
Q. No. XVII Ghatanakramanusar Vakyalekhanam
LA Q 1 of 8
½ × 8 = 4
Q. No. XVIII Melanam/chayanam (Paryaya/Visheshya-Visheshanam)
SAQ 1 of 3
1 × 3 = 3

We hope students have found these NCERT Solutions Class 10 Sanskrit Shemushi 10 वीं कक्षा संस्कृत पुस्तक Pdf helpful in their studies. If you need any information about Shemushi Sanskrit Class 10 Solutions शेमुषी भाग 2, feel free to reach us and we will revert back to you at the soonest possible.