We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम् Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम्

अभ्यासः

प्रश्न 1.
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

(i) बालकः पायसं खादति।
_________ पायसः खाद्यते।
उत्तरम्:
बालकेन

(ii) अहं फलं खादामि।
_________ फलं खाद्यते।
उत्तरम्:
मया

(iii) त्वं किं शृणोषि?
_________ किं श्रूयते?
उत्तरम्:
त्वया

(iv) आवां चित्राणि पश्यावः।
_________ चित्राणि दृश्यन्ते।
उत्तरम्:
आवाभ्याम्

(v) वयं पाठं स्मरामः।
_________ पाठः स्मर्यते।
उत्तरम्:
अस्माभिः

(vi) बालकौ धावतः।
_________ धाव्यते।
उत्तरम्:
बालकाभ्याम्

(vii) कुक्कुराः इतस्ततः भ्रमन्ति।
_________ इतस्ततः भ्रम्यते।
उत्तरम्:
कुक्कुरैः

(viii) गजः शनैः शनैः चलति।
_________ शनैः शनैः चल्यते।
उत्तरम्:
गजेन

(ix) वानरः कूर्दति।
_________ कूर्यते।
उत्तरम्:
वानरेण

(x) अहं शाटिकां क्रीणामि।
_________ शाटिका क्रीयते।
उत्तरम्:
मया

प्रश्न 2.
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

(i) श्रमिकः भारं वहति।
श्रमिकेण _________ उह्यते।
उत्तरम्:
भारः

(ii) सः पाषाणं त्रोटयति।
तेन _________ त्रोट्यते।
उत्तरम्:
पाषाणः

(iii) सा गीतं गायति।
तया _________ गीयते।
उत्तरम्:
गीतं

(iv) माता रोटिकां पचति
मात्रा _________ पच्यते।
उत्तरम्:
रोटिका

(v) पिता फलानि आनयति।
पिता _________ आनीयन्ते।
उत्तरम्:
फलानि

(vi) सेवकः सेवां करोति।
सेवकेन _________ क्रियते।
उत्तरम्:
सेवा

(vii) चिकित्सक: उपचारं करोति।
चिकित्सकेन _________ क्रियते।
उत्तरम्:
उपचारः

(viii) नीलिमा पाठं स्मरति।
नीलिमया _________ स्मर्यते।
उत्तरम्:
पाठः

(ix) अहं गृहं गच्छामि।
मया _________ गम्यते।
उत्तरम्:
गृह

(x) आवां लेखान् लिखावः।
आवाम्यां _________ लिख्यन्ते।
उत्तरम्:
लेखाः

प्रश्न 3.
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

(i) अहं जलं पिबामि।
मया जलं _________।
उत्तरम्:
पीयते

(ii) आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः _________।
उत्तरम्:
गम्यते

(iii) वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः _________।
उत्तरम्:
गम्यते

(iv) त्वं फलानि खादसि।
त्वया फलानि _________।
उत्तरम्:
खाद्यान्ते

(v) छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं _________।
उत्तरम्:
क्रियते

(vi) अहं श्रान्तः भवामि।
मया श्रान्तः _________।
उत्तरम्:
भूयते

(vii) बालकः क्रीडति।
बालकेन _________।
उत्तरम्:
क्रीड्यते

(viii) शिष्यः गुरुं सेवते।
शिष्येण गुरुः _________।
उत्तरम्:
सेव्यते

(ix) पाचकः भोजनं पचति।
पाचकेन भोजनं _________।
उत्तरम्:
पञ्चते

(x) धावकः धावति।
धावकेन _________।
उत्तरम्:
धाव्यते