MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided बुद्धिर्बलवती सदा Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-10-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 2 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियतम्

MCQ Questions For Class 10 Sanskrit Chapter 2 Question 1.
बुद्धिमती पितुर्गृहं प्रति चलिता।
(i) कस्मै
(ii) कम्
(iii) कयो
(iv) के

Answer

Answer: (b) Sun


Class 10 Sanskrit Chapter 2 MCQ Question 2.
सा धाष्ात् पुत्रौ चपेटया जगाद।
(i) कस्मात्
(ii) कीदृशम्
(iii) कम्
(iv) कः

Answer

Answer: (b) Sun


Sanskrit Class 10 Chapter 2 MCQ Question 3.
मार्गे सा एकं व्याघ्रं ददर्श।
(i) कयो
(ii) के
(iii) कुत्र
(iv) कम्

Answer

Answer: (b) Sun


Class 10 Sanskrit Ch 2 MCQ Question 4.
सा व्याघ्रमागच्छन्तं दृष्ट्वा उवाच।
(i) का
(ii) कीदृशम्
(iii) कम्
(iv) कुत्र

Answer

Answer: (b) Sun


Class 10 Sanskrit Chapter 2 MCQ Questions Question 5.
व्याघ्रमारी काचिदियमिति मत्वा भयाकुलचित्तो नष्टः।
(i) कीदृशः
(ii) का
(iii) किमर्थम्
(iv) कस्मात्

Answer

Answer: (b) Sun


Question 6.
कश्चित् धूर्तः शृगालः हसन् आह।।
(i) कीदृशः
(ii) कः
(iii) केन
(iv) कुत्र

Answer

Answer: (b) Sun


Question 7.
गच्छ, जम्बुक! किञ्चिद् गूढप्रदेशम्।
(i) कः
(ii) केन
(ii) कीदृशम्
(iv) का

Answer

Answer: (b) Sun


Question 8.
त्वम् मानुषादपि बिभेषि।।
(i) कस्मात्
(ii) केन
(iii) कः
(iv) कुत्र

Answer

Answer: (b) Sun


Question 9.
पुत्रौ व्याघ्रक्षणाय कलहं कुरुथः।
(i) किमर्थम्
(ii) कः
(iii) केन
(iv) कुत्र

Answer

Answer: (b) Sun


Question 10.
माम् निजगले बद्ध्वा चल सत्वरम्।
(i) कुत्र
(ii) किमर्थम्
(iii) कः
(iv) कुत्र

Answer

Answer: (b) Sun


Question 11.
परं प्रत्युपन्नमतिः सा जम्बुकम् उवाच।
(i) कीदृषः
(ii) कीदृशी
(iii) का
(iv) कः

Answer

Answer: (b) Sun


Question 12.
पुरा त्वया मह्यम् त्रय व्याघ्र दत्तम्।
(i) कया
(ii) केन
(iii) कस्यै
(iv) कस्मै

Answer

Answer: (b) Sun


Question 13.
व्याघ्रः शृगालेन सहितं पुनः आगच्छत्।
(i) कम्
(ii) कस्मात्
(iii) कथम्
(iv) केन

Answer

Answer: (b) Sun


Question 14.
देउलाख्यो ग्रामे राजसिंह वसतिस्म।
(i) कस्मिन्
(ii) कीदृशे
(iii) कयो
(iv) के

Answer

Answer: (b) Sun


Question 15.
तत्र राजसिंहः नाम राजपुत्रः वसतिस्म्
(i) कुत्र
(ii) यत्र
(iii) कस्मिन
(iv) कः

Answer

Answer: (b) Sun


गद्यांशम् पाठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ात् पुत्रौ चपेटया प्रहृत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते!”

Question 1.
सा बुद्धिमती कुत्र एकं व्याघ्रं ददर्श

Answer

Answer: गहनकानने


Question 2.
बुद्धिमती पुत्रद्वयोपेता कुत्र चालिता?

Answer

Answer: पितुर्गृहम्


Question 3.
ग्रामस्य नाम किमस्ति?

Answer

Answer: देउलः


Question 4.
सा पुत्रौ-चपेटया प्रहृत्य किम् जगाद?

Answer

Answer: सा पुत्रौ चपेटया प्रहत्य जगाद-कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयम् एकः तावत् विभज्य भुज्यताम्/पश्चाद् अन्यो द्वितीयः कश्चित् लक्ष्यते।


Question 5.
एकदा तस्य भार्या किं प्रति चलिता?

Answer

Answer: एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृह प्रति चलिता।


Question 6.
‘जगाद इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: सा


Question 7.
‘भार्या’ इतिपदस्य विशेषणपदं किम्?

Answer

Answer: बुद्धिमती


Question 8.
‘आगच्छन्तम्’ इति क्रियापदस्य विपर्यय पदं गद्यांशे किम्?

Answer

Answer: गच्छन्तम्


Question 9.
अनुच्छेदे ‘राजपुत्रः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: वसति स्म


(ख) इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः। निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी। अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्॥ भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह- “भवान् कुतः भयात् पलायितः?” व्याघ्रः-गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः। शृगालः-व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि? व्याघ्रः-प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा। बुद्धिर्बलवती सदा

Question 1.
कीदृशः व्याघ्रः नष्टः?

Answer

Answer: भयाकुलचितः


Question 2.
धूर्तः शृगालः किम् कुर्वन्तम् अवदत्?

Answer

Answer: हसन्


Question 3.
व्याघ्रण किम् आवेदितम्?

Answer

Answer: महत्कौतुकम्


Question 4.
व्याघ्रः जम्बुकम् प्रति किम् कथयति?

Answer

Answer: व्याघ्रः जम्बुकम् प्रति कथयति-गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।


Question 5.
इति श्रुत्वा किं मत्वा व्याघ्रः भयाकुलचित्त नष्टः!

Answer

Answer: इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।


Question 6.
‘जम्बुकः’ इति पदस्य पर्यायपदं गद्यांशे किमस्ति?

Answer

Answer: शृगालः


Question 7.
‘शृगालः’ इतिपदस्य विशेषणपदं गद्यांशे किं प्रयुक्तम्?

Answer

Answer: धूर्तः


Question 8.
‘रुदन्’ इति क्रियापदस्य विपर्यय पदं गद्यांशे किम्?

Answer

Answer: हसन्


Question 9.
अनुच्छेदे ‘हसन्नाह’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: शृगालः


(ग) जम्बुकः-स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्। व्याघ्र! तव पुनः तत्र गतस्य सा सम्युखपीक्षते यदि, तर्हि त्वया अहं हन्तव्य इति। व्याघ्रः-शृगाल! यदि त्वं मां मुक्त्वा यासि सदा वेलाप्यवेला स्यात्। जम्बुकः-यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथाकृत्वा काननं ययौ। शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्तयङ्गल्या तर्जयन्त्युवाचरे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा। विश्वास्याद्यैकमानीय कथं यासि वदाधुना॥

Question 1.
व्याघ्रजम्बुकौ कुत्र ययौ?

Answer

Answer: काननम्


Question 2.
“त्वया अहं हन्तव्यः” इति कः कथयति?

Answer

Answer: जम्बुकः


Question 3.
यदि शृगालः व्याघ्रं मुक्त्वा यास्यति तदा का स्यात्?

Answer

Answer: वेलाप्यवेला


Question 4.
सा बुद्धिमती किम् चिन्तितवती।

Answer

Answer: सा बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्?


Question 5.
सा प्रत्युत्पन्नमतिः बुद्धिमती कथम् उवाच?

Answer

Answer: प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच


Question 6.
शीघ्रम्’ इति पदस्य पर्यायपदं गद्यांशे किमस्ति?

Answer

Answer: सत्वरम्


Question 7.
बद्ध्वा’ इति पदस्य विपर्ययपदं गद्यांशे किम्?

Answer

Answer: मुक्त्वा


Question 8.
‘सा धूर्ता’ अत्र विशेषणपदं किम्?

Answer

Answer: धूर्ता


Question 9.
संवादे ‘उवाच’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: सा


अधोलिखित श्लोकानाम् अन्वयं मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्।

(क) निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्॥

अन्वयः- सा भामिनी निज (i) …………….. व्याघ्रस्य भयात् (ii) ……………….. लोके अन्यः अपि (iii) ………………. (निजबुद्ध्या ) महतो (iv) ……………….. मुज्यते।
मञ्जूषा- भयात्, बुद्ध्या, बुद्धिमान्, विमुक्ता

Answer

Answer:
(i) बुद्ध्या
(ii) विमुक्ता
(iii) बुद्धिमान्
(iv) भयात्


(ख) रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वास्याद्यैकमानीय कथं यासि वदाधुना॥
इत्युक्ता धाविता तूर्णं व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्टः गलबद्धशृगालकः।।

अन्वयः- रे रे धूर्त पुरा त्वया (i) ………….. व्याघ्र (ii) ………….. दत्तम्। विश्वास्य (अपि) अद्य (iii) ……………… आनीय कथं यासि इति अधुना (iv) ………….. ।
मञ्जूषा- मह्यम्, त्रयं, वद, एकम्

Answer

Answer:
(i) त्रयं
(ii) मह्यम्
(iii) एकम्
(iv) वद


अधोलिखित श्लोकानाम् भावार्थम् मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्

(क) निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्॥

भावार्थ:- यथा सा रूपवती स्त्र निज (i) …………….. प्रमोवेण व्याघ्रस्य (ii) ……………. विमुक्ता तथा अस्मिन् संसारे यः (iii) ……………… भवाम् अर्थात् यः बुद्धे (iv) ……………… करोति सः अपि (सोऽपि) महतो भयात् मुच्यते (भुक्तः भवति)।
मञ्जूषा- बुद्धिमान्, भयात्, उपयोग, बुद्धेः

Answer

Answer:
(i) बुद्धः
(ii) भयात्
(iii) बुद्धिमान्
(iv) उपयोगं


(ख) रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वास्याद्यैकमानीय कथं यासि वदाधुना॥
इत्युक्ता धाविता तूर्णं व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्ट: गलबद्धशृगालकः॥

भावार्थ:- अस्य भावोऽस्ति यत् अस्मिन संसारे सर्वेष कार्याष (i) ………………. च बुद्धि एवं बलयुक्ता भवति (ii) ……………. बलस्य अग्र कस्यापि (iii) ……………. कदापि न तिष्ठति। अनेनं एवं जनः (iv) ……………. पूरायितुम् शक्तोति।
मञ्जूषा- बलं, कालेषु, स्वकामनाः, बुद्धेः

Answer

Answer:
(i) कालेषु
(ii) बुद्धेः
(iii) बलं
(iv) स्वकामनः


(ग) बुद्धिर्बलवती तन्वि सर्वकार्येषु सवर्दा।

भावार्थ:- अस्य भावोऽस्ति यत् अस्मिन संसारे सर्वेषु (i) …………. च बुद्धि एवं बलयुक्ता भवति। (ii) ……………. बलस्य अग्रे कस्यापि (iii) ………….. कदापि न तिष्ठति। अनेन एवं जनः (iv) ……………. पूरयितुम् शक्तोति।
मञ्जूषा- बुद्धः, बलं, स्वकामनः, कालेषु,

Answer

Answer:
(i) कालेषु
(ii) बुद्धेः
(iii) बलं
(iv) स्वकामनाः


(अ) निम्नलिखितानां वाक्यानां कथाक्रमानुसारम् संयोजित्वा पुनः लिखत।

(क) बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।
(ख) तस्यभार्या बुद्धिमती आसीत्।
(ग) मार्गे सा एकं व्याघ्रं ददर्श।
(घ) बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
(ङ) राजसिंहः नाम राजपुत्रः वसति स्म।
(च) अस्ति देउलाख्यो नाम ग्रामः।
(छ) सा पुत्रद्वयोपेता पितृर्गृहं प्रति चलिता।
(ज) सा धाष्ात् पुत्रौ चपेटया प्रहत्य जगाद।

Answer

Answer:
(क) अस्ति देउलाख्यो नाम ग्रामः।
(ख) राजसिंहः नाम राजपुत्रः वसति स्म।
(ग) तस्यभार्या बुद्धिमती आसीत्।
(घ) सा पुत्रद्वयोपेता पितृगुहं प्रति चलिता।
(ङ) मार्गे सा एकं व्याघ्रं ददर्श।
(च) सा धाष्ात् पुत्रौ चपेटया प्रहत्य जगाद।
(छ) बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
(ज) बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।


(आ) (क) कथम् एकैकशः व्याघ्रभक्षणाय कलहं कुरुथः।
(ख) कश्चित् धूर्तः शृगालः हसन्नं अवदत्।
(ग) त्वम् मानुषादपि बिभेषि।
(घ) तस्यद्वभार्या बुद्धिमती पुत्रयोपेता पितृहं प्रति चलित।
(ङ) भवान् कुतः भयात् पलायितः।
(च) तौ एव विभज्य भुज्यताम्।
(छ) व्याघ्रः भयाकुलचित्तो नष्टः
(ज) बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।

Answer

Answer:
(क) तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितृर्गृह प्रति चलिता।
(ख) कथम् एकैकशः व्याघ्रभक्षणाय कलहं कुरुथः।
(ग) तौ एव विभज्य भुज्यताम्।
(घ) व्याघ्रः भयाकुलचित्तो नष्टः।
(ङ) कश्चित् धूर्तः शृगालः हसन्नं अवदत्।
(च) भवान् कुतः भयात् पलायितः।
(छ) त्वम् मानुषादपि बिभेषि।
(ज) बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।


पर्यायपदानि समुचित मेलनं कुरुतखण्ड

‘क’ खण्ड – ‘ख’ खण्ड
शीघ्रम् – अवलोक्य
ययौ – कथ्यते
उच्यते – शृगालः
बुद्ध्या – दृष्टवान्
जगाद – मत्या
वनम् – गतवान्
ददर्श – अवदत्
जम्बुकः – सत्वरम्
पुरा – उत्सुकता
पत्नी – समयः
वेला – खादितुम्
ईक्षते – प्राचीनकाले
कौतुकम् – भार्या
अत्तुम् – आक्षेपं कुर्वन्ती
दृष्ट्वा – पश्यति
आक्षिपन्ती – काननम्

Answer

Answer:
खण्ड ‘क’ – खण्ड ‘ख’
शीघ्रम् – सत्वरम्
ययौ – गतवान्
उच्यते – कथ्यते
बुद्ध्या – मत्या
जगाद – अवदत्
वनम् – काननम्
ददर्श – दृष्टवान्
जम्बुक: – शृगालः
पुरा – प्राचीनकाले
पत्नी – भार्या
वेला – समयः
ईक्षत – पश्यति
कौतुकम् – उत्सुकता
अत्तुम् – खादितुम्
दृष्ट्वा – अवलोक्य
आक्षिपन्ती – आक्षेपं कुर्वन्ती


(अ) ‘क’ स्तम्भे विशेषणपदं लिखितम् ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(क) बुद्धिमती – (i) व्याघ्र
(ख) एकं – (ii) कानन
(ग) गहन – (iii) व्याघ्रः
(घ) धूर्तः – (iv) व्याघ्रमारी
(ङ) भयाकुलः – (v) व्याघ्रात्
(च) इयम् – (vi) भार्या
(छ) उत्साहाद् – (vii) शृगालः

Answer

Answer:
(क) बुद्धिमती – (vi) भार्या
(ख) एकं – (i) व्याघ्र
(ग) गहन – (ii) कानन
(घ) धूर्तः – (vii) शृगालः
(ङ) भयाकुलः – (iii) व्याघ्रः
(च) इयम् – (iv) व्याघ्रमारी
(छ) उत्साहाद् – (v) व्याघ्रात्


(आ) उदाहरणमनुसृत्य अधोलिखितानि विशेषण-विशेष्य-पदानि प्रयुज्य वाक्यानि रयचत्

कौतुकी कृष्ण: – कौतुकी कृष्णः कपिलायाः धनोः दुग्धं पिबति।
(क) चतुरा नारी – …………………………….
(ख) निर्धनाय पुरुषाय – …………………………
(ग) तीक्ष्णैः शरैः – ………………………
(घ) विशालेषु वृक्षेषु – ……………………………..

Answer

Answer:
(क) चतुर नारी पुष्पाणि मालायां ग्रथ्नाति।
(ख) वयं निर्धनाय पुरुषाय शैत्ये शोभनानि वस्त्राणि यच्छन्ति।
(ग) सः तीक्ष्णैः शरैः हरिणं हन्ति।
(घ) वानरः विशालेषु वृक्षेषु फलानि खादति।


विपर्ययपदानि समुचित मेलनं कुरुतखण्ड

‘क’ खण्ड – ‘ख’ खण्ड
ददर्श – पति
सत्वरम् – पृष्ठतः
अत्तुम् – बुद्धिमान्
ययौ – समीपात्
बध्यते – मुक्त्वा
दूरात् – पातुम्
पुरा – गृहम्
बुद्धिमती – शनैः-शनैः
वनम् – आगच्छसि
भवान् – अददर्श
पत्नी – भवती
अग्रतः – मुच्यते
गच्छसि – अधुना
चिन्तितवती – अचिन्तितवती
बद्ध्वा – आययौ

Answer

Answer:
खण्ड ‘क’ – खण्ड ‘ख’
ददर्श – अददर्श
सत्वरम् – शनैः-शनैः
अत्तुम् – पातुम्
ययौ – आययौ
बध्यते – मुच्यते
दूरात् – समीपात्
पुरा – अधुना
बुद्धिमती – बुद्धिमान्
वनम् – गृहम्
भवान् – भवती
पत्नी – पति
अग्रतः – पृष्ठतः
गच्छसि – आगच्छसि
चिन्तितवती – अचिन्तितवती
बद्ध्वा – मुक्त्वा


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit बुद्धिर्बलवती सदा MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.