MCQ Questions for Class 7 Sanskrit Chapter 2 दुर्बुद्धि विनश्यति with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 2 दुर्बुद्धि विनश्यति with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided दुर्बुद्धि विनश्यति Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-7-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 2 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

(गद्यांश‌ ‌पढ़कर‌ ‌निम्नलिखित‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌‌ दीजिए)
‌Read‌ ‌the‌ ‌extract‌ ‌and‌ ‌answer‌ ‌the‌ ‌questions‌ ‌that‌ ‌follow

अथ‌ ‌एकदा‌ ‌धीवराः‌ ‌तत्र‌ ‌आगच्छन्।‌ ‌ते‌ ‌अकथयन्-‌ ‌“वयं‌ ‌श्वः‌ ‌मत्स्यकूर्मादीन्‌ ‌मारयिष्यामः।”‌ ‌एतत्‌ ‌श्रुत्वा‌ ‌कूर्मः‌ ‌अवदत्-“मित्रे!‌ ‌किं‌ ‌युवाभ्याम्‌ ‌धीवराणां‌ ‌वार्ता‌ ‌श्रुता?‌ ‌अधुना‌ ‌किम्‌ ‌अहं‌ ‌करोमि?”‌ ‌हंसौ‌ ‌अवदताम्-“प्रातः‌ ‌यद्‌ ‌उचितं‌ ‌तत्कर्त्तव्यम्।”‌ ‌कूर्मः‌ ‌अवदत्-“मैवम्।‌ ‌तद्‌ ‌यथाऽहम्‌ ‌अन्यं‌ ‌ह्रदं‌ ‌गच्छामि‌ ‌तथा‌ ‌कुरुतम्।”‌ ‌हंसौ‌ ‌अवदताम्-“आवां‌ ‌किं‌ ‌करवाव?”‌ ‌कूर्मः‌‌ अवदत्-“अहं‌ ‌युवाभ्यां‌ ‌सह‌ ‌आकाशमार्गेण‌ ‌अन्यत्र‌ ‌गन्तुम्‌ ‌इच्छामि।”‌

Class 7 Sanskrit Chapter 2 MCQ Question 1.
‌तत्र‌ ‌के‌ ‌आगच्छन्?‌‌

Answer

Answer: ‌धीवराः‌


MCQ Questions For Class 7 Sanskrit Chapter 2 Question 2.
‌कूर्मः‌ ‌केन‌ ‌मार्गेण‌ ‌गन्तुम्‌ ‌इच्छति‌ ‌स्म?‌

Answer

Answer: आकाशमार्गेण‌‌


Ncert Class 7 Sanskrit Chapter 2 MCQ Question 3.
धीवराः‌ ‌किम्‌ ‌अकथयन्?‌‌

Answer

Answer: ‌धीवराः‌ ‌अकथयन्–’वयं‌ ‌श्वः‌ ‌मत्स्यकूर्मादीन्‌ ‌मारयिष्यामः।’‌


MCQ Questions For Class 7 Sanskrit With Answers Chapter 2 Question 4.
कूर्मः‌ ‌हंसौ‌ ‌किम्‌ ‌अवदत्?‌

Answer

Answer: ‌कूर्मः‌ ‌हंसौ‌ ‌अवदत्-‘यथा‌ ‌अहम्‌ ‌अन्यं‌ ‌ह्रदं‌ ‌गच्छामि‌ ‌तथा‌ ‌कुरुतम्।’‌ ‌अथवा-‘अहं‌ ‌युवाभ्यां‌‌ सह‌ ‌आकाशमार्गेण‌ ‌अन्यत्र‌ ‌गन्तुम्‌ ‌इच्छामि’‌


Class 7 Sanskrit MCQ Chapter 2 Question 5.
……………. अवदताम्‌ ……………… ॥‌ ‌

Answer

Answer: ‌अवदत्,‌ ‌अवदन्‌ ‌


Class 7 Sanskrit Ch 2 MCQ Question 6.
गन्तुम्‌ ‌=‌‌ ………………. धातुः‌ …………….. प्रत्ययः‌‌

Answer

Answer: ‌गम्,‌ ‌तुमुन्‌ ‌


Class 7 Sanskrit Chapter 2 MCQ Questions Question 7.
पर्यायम्‌ ‌लिखत-‌ ‌कच्छपः‌ ‌=‌ ………………….

Answer

Answer: कूर्मः‌ ‌


Sanskrit Class 7 Chapter 2 MCQ Question 8.
‘अहं‌ ‌युवाभ्याम्‌ ‌सह‌ ‌अन्यत्र‌ ‌गन्तुम्‌ ‌इच्छामि’-अत्र‌ ‌वाक्ये‌ ‌द्वे‌ ‌अव्ययपदे‌ ‌के?‌‌
(i)‌‌ …………..
(ii)‌ ‌…………..‌‌

Answer

Answer: ‌सह,‌ ‌अन्यत्र‌ ‌


‌(मञ्जूषा‌ ‌से‌ ‌उचित‌‌ क्रियापद‌ ‌चुनकर‌ ‌कथा‌ ‌में‌ ‌रिक्तस्थान‌ ‌भरिए)
‌Pick‌ ‌out‌ ‌the‌ ‌appropriate‌ ‌verb‌ ‌from‌ ‌the‌ ‌box‌ ‌and‌ ‌fill‌ ‌in‌ ‌the‌ ‌blanks‌ ‌in‌ ‌the‌ ‌story.

‌विस्मरति‌ ‌मारयिष्यामः,‌ ‌वदिष्यन्ति,‌ ‌गमिष्यामि,‌ ‌निवसतः,‌ ‌वसति,‌ ‌इच्छति,‌ ‌वदिष्यामि,‌ ‌भवति,‌ ‌पतति‌‌

‌एकस्मिन्‌ ‌सरोवरे‌ ‌द्वौ‌ ‌हंसौ‌ …………….. ‌।‌ ‌तयोः‌ ‌मित्रम्‌ ‌एकः‌ ‌कूर्मः‌ ‌अपि‌ ‌तत्र‌ ……………… ‌।‌ ‌एकदा‌ ‌धीवराः‌ ‌तत्र‌ ‌आगच्छन्‌ ‌अकथयन्‌ ‌च-‘वयं‌ ‌श्वः‌ ‌मत्स्यकूर्मादीन्‌ ………………. ।‌ ‌एतत्‌ ‌श्रुत्वा‌ ‌कूर्मः‌ ‌भयभीतः‌ ………………… ‌।‌ ‌सः‌ ‌अन्यं‌ ‌हृदं‌ ‌गन्तुम्‌ ‌………………‌ ‌।‌ ‌सः‌ ‌हंसौ‌ ‌उपायं‌ ‌वदति–’युवां‌ ‌चञ्च्वा‌ ‌काष्ठदण्डं‌ ‌धारयतम्‌ ‌अहं‌ ‌दण्डमध्ये‌ ‌अवलम्ब्य‌ ‌युवाभ्याम्‌ ‌सह‌ ‌आकाशमार्गेण‌ ……………… ‌।’‌ ‌हंसौ‌ ‌वदतः-‘जनाः‌ ‌त्वाम्‌ ‌आकाशे‌ ‌दृष्ट्वा‌ ‌विस्मिताः‌ ‌भविष्यन्ति‌ ‌किञ्चित्‌‌ ……………… एव‌ ‌यदि‌ ‌त्वम्‌ ‌उत्तरं‌ ‌दास्यसि‌ ‌तर्हि‌ ‌भूमौ‌ ‌पतिष्यसि‌ ‌मरिष्यसि‌ ‌च।’‌ ‌कूर्मः‌ ‌प्रतिज्ञां‌ ‌करोति–’अहं‌ ‌किञ्चिद्‌‌ अपि‌ ‌न‌ ‌…………..‌ ‌।’‌ ‌परं‌ ‌सः‌ ‌हंसाभ्याम्‌ ‌दत्तं‌ ‌वचनं‌ ‌…………. दण्डात्‌ ‌…………… ‌मृत्यु‌ ‌च‌ ‌गच्छति।‌

Answer

Answer: ‌
‌निवसतः,‌ ‌वसति,‌ ‌मारिष्यामः‌ ‌भवति,‌ ‌इच्छति,‌ ‌गमिष्यामि,‌ ‌वदिष्यन्ति,‌ ‌वदिष्यामि,‌ ‌विस्मरति,‌ ‌पतति।‌


‌कः‌ ‌कम्‌ ‌प्रति‌ ‌कथयति।‌ ‌(कौन‌ ‌किसे‌ ‌कहता‌ ‌है)
‌Who‌ ‌says‌ ‌to‌ ‌whom.

कः‌ ‌कथयति‌ ‌कं‌ ‌प्रति‌ ‌कथयति‌
‌(i)‌ ‌मित्रे!‌ ‌किं‌ ‌युवाभ्याम्‌ ‌धीवराणां‌ ‌वार्ता‌ ‌श्रुता।‌
‌(ii)‌ ‌त्वम्‌ ‌अत्र‌ ‌एव‌ ‌वस।‌‌
‌(iii)‌ ‌किम्‌ ‌अहं‌ ‌मूर्खः?‌‌
(iv)‌ ‌यूयम्‌ ‌भस्म‌ ‌खादत।‌

Answer

Answer: ‌
(i)‌ ‌कूर्मः,‌ ‌हंसौ‌
‌(ii)‌ ‌हंसौ,‌ ‌कूर्मम्‌
‌(iii)‌ ‌कूर्मः,‌ ‌हंसौ‌
‌(iv)‌ ‌कूर्मः,‌ ‌पौरान्।


उचितविकल्पं‌ ‌चित्वा‌ ‌एकपदेन‌ ‌उत्तरत-‌ ‌(उचित‌ ‌विकल्प‌ ‌चुनकर‌ ‌एकपद‌ ‌में‌ ‌उत्तर‌ ‌दीजिए‌‌)
Pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌option‌ ‌and‌ ‌answer‌ ‌in‌ ‌one‌ ‌word.

(i)‌ ‌केषां‌ ‌वचनं‌ ‌श्रुत्वा‌ ‌कूर्मः‌ ‌क्रुद्धः‌ ‌अभवत्?‌ ‌(हंसानाम्,‌ ‌धीवराणां,‌ ‌पौराणाम्)‌
‌(ii)‌ ‌कूर्मः‌ ‌कम्‌ ‌अवलम्ब्य‌ ‌आकाशमार्गेण‌ ‌गच्छति?‌ ‌(ह्रदम्,‌ ‌काष्ठदण्डम्,‌ ‌उपायम्)‌ ‌
(iii)‌ ‌के‌ ‌पतितं‌ ‌कूर्मं‌ ‌मारयन्ति?‌‌ (धीवराः,‌ ‌हंसाः,‌ ‌पौराः)‌ ‌
(iv)‌ ‌कूर्मः‌ ‌हंसौ‌ ‌किम्‌ ‌वदति?‌‌ (उत्तरम्,‌ ‌उपायम्,‌ ‌अपायम्)‌ ‌
(v)‌ ‌कूर्मः‌ ‌कीदृशः‌ ‌आसीत्?‌‌ (सुबुद्धि,‌ ‌चतुरः,‌ ‌दुर्बुद्धिः)‌

Answer

Answer: ‌
(i)‌ ‌पौराणाम्‌
(ii)‌ ‌काष्ठदण्डम्‌
‌(iii)‌ ‌पौराः‌ ‌
(iv)‌ ‌उपायम्‌
‌(v)‌ ‌दुर्बुद्धिः।‌ ‌


उचितेन‌ ‌विकल्पेन‌ ‌प्रत्येक‌ ‌प्रश्नम्‌ ‌उत्तरत‌ ‌रिक्तस्थानानि‌ ‌च‌ ‌पूरयत-‌ ‌(उचित‌ ‌विकल्प‌‌ से‌ ‌चुनकर‌ ‌उत्तर‌ ‌दीजिए‌ ‌और‌ ‌रिक्त‌ ‌स्थानों‌ ‌की‌ ‌पूर्ति‌ ‌कीजिए)‌ ‌
Fill‌ ‌in‌ ‌the‌ ‌blanks‌ ‌with‌ ‌suitable‌ ‌answer‌ ‌from‌ ‌the‌ ‌options‌ ‌given.)‌‌

‘मित्राभ्याम्‌ ‌दत्तं‌ ‌वचनं‌ ‌विस्मृत्य‌ ‌सः‌ ‌अवदत्’-अस्मिन्‌ ‌वाक्ये‌
‌(i)‌ ‌’मित्राभ्याम्’‌ ‌इति‌ ‌पदे‌ ‌का‌ ‌विभक्तिः?‌ ‌………………‌ ‌(तृतीया,‌ ‌चतुर्थी,‌ ‌पञ्चमी)‌
‌(ii)‌ ‌’अवदत्’‌ ‌इति‌ ‌क्रियापदस्य‌ ‌कः‌ ‌कर्ता?‌ ‌……………. ‌(मित्राभ्याम्,‌ ‌वचनम्,‌ ‌सः)‌ ‌
(ii)‌ ‌’विस्मृत्य’‌ ‌इति‌ ‌पदे‌ ‌कः‌ ‌प्रत्ययः?‌‌ …………… (क्त्वा,‌ ‌तुमुन्,‌ ‌ल्यप्)‌
‌(iv)‌ ‌’अवदत्’‌ ‌-अत्र‌ ‌कः‌ ‌लकार:?‌‌ …………. ‌(लट्,‌ ‌लङ,‌ ‌लृट्)‌ ‌

Answer

Answer:
(i)‌ ‌चतुर्थी‌ ‌[‌‌दत्तम्’‌ ‌(दा‌ ‌धातु)‌ ‌योगे]‌
‌(ii)‌ ‌सः,‌ ‌
(iii)‌ ‌ल्यप्,‌
‌(iv)‌ ‌लङ।‌


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 2 दुर्बुद्धि विनश्यति with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit दुर्बुद्धि विनश्यति MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.