MCQ Questions for Class 9 Sanskrit Chapter 1 भारतीवसन्तगीतिः with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 1 भारतीवसन्तगीतिः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided भारतीवसन्तगीतिः Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-9-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 1 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखाङ्कित पदानाम् स्थानेषु प्रश्नवाचक पदं लिखत

Class 9 Sanskrit Chapter 1 MCQ Question 1.
अये वाणि! नवीनां वीणाम् (त्वं) निनादय।
(क) कम्
(ख) काम्
(ग) कीदृशी
(घ) कीदृशीम्

Answer

Answer: (घ) कीदृशीम्


Sanskrit Class 9 MCQ Chapter 1 Question 2.
ललितनीतिलीनां गीतिं मृदुं गाय।
(क) कम्
(ख) कथम्
(ग) कीदृशम्
(घ) काम्

Answer

Answer: (ख) कथम्


Sanskrit Class 9 MCQ Ncert Question 3.
इह वसन्ते सरसाः रसालाः लसन्ति।
(क) कदा
(ख) कुत्र
(ग) कति
(घ) के

Answer

Answer: (क) कदा


Class 9 Sanskrit Chapter 1 MCQ With Answers Question 4.
वसन्ते इह मधुर मञ्जरी पिञ्जरी भूतमालाः रसाला: लसन्ति।
(क) कुत्र
(ख) कदा
(ग) के
(घ) किम्

Answer

Answer: (क) कुत्र


Sanskrit MCQ Class 9 Question 5.
वसन्ते सरसाः रसालाः लसन्ति।
(क) काः
(ख) कदा
(ग) के
(घ) कीदृशाः

Answer

Answer: (ग) के


Learn Insta Class 9 Sanskrit MCQ Question 6.
ललित कोकिला काकलीनाम् कलापाः बिलसन्ति।
(क) काः
(ख) के
(ग) कति
(घ) कथम्

Answer

Answer: (ख) के


Sanskrit Class 9 Chapter 1 MCQ Question 7.
कलिन्दात्मजायाः तीरे समीरः वहति।
(क) काम्
(ख) के
(ग) कस्याः
(घ) काः

Answer

Answer: (ग) कस्याः


Class 9 Sanskrit Extra Questions Question 8.
कलिन्दात्मजायाः सवानीरतीरे सनीरः समीर: वहति।
(क) कुत्र
(ख) कथम्
(ग) कम्
(घ) कम्

Answer

Answer: (क) कुत्र


Sanskrit MCQ Questions Pdf Class 9 Question 9.
सनीरः समीरः मन्दमन्दं वहति।
(क) काः
(ख) कथम्
(ग) कति
(घ) कदा

Answer

Answer: (ख) कथम्


Question 10.
कलिन्दात्मजायाः तीरे सनीरे समीरे वहति (सति) मधुमपवीनां षक्तिमः दृश्यते।
(क) कीदृशाः
(ख) कस्मिन्
(ग) कुत्र
(घ) के

Answer

Answer: (ख) कस्मिन्


Question 11.
मलिनाम् अलीनां ततिम् प्रेक्ष्य वाणि। नवीनां वीणां निनादय।
(क) कासाम्
(ख) कुत्र
(ग) कीदृशीम्
(घ) काः

Answer

Answer: (क) कासाम्


Question 12.
मलिनाम् अलीनां स्वनन्तीम् ततिम् पश्य।
(क) कीदृशीम्
(ख) कम्
(ग) काम्
(घ) के

Answer

Answer: (क) कीदृशीम्


Question 13.
लतानां नितान्तं शान्तिशीलम् सुमं चलेत्।
(क) कुत्र
(ख) किम्
(ग) कीदृशम्
(घ) काः

Answer

Answer: (ग) कीदृशम्


Question 14.
लतानां नितान्तं शान्तिशीलम् सुमं चलेत्।
(क) कासाम्
(ख) कीदृशी
(ग) के
(घ) का

Answer

Answer: (क) कासाम्


Question 15.
तव अदीनां वीणाम् आकर्ण्य सुमं चलेत्।
(क) कथम्
(ख) कुत्र
(ग) काम्
(घ) के

Answer

Answer: (ग) काम्


Question 16.
नदीनाम् कान्त सलिलम् सलीलम् उच्छलेत्।
(क) कथम्
(ख) कति
(ग) कदा
(घ) का

Answer

Answer: (क) कथम्


Question 17.
ललितपल्लवे पादपे मलिनां अलीनां स्वतन्तींततिं पश्यत।
(क) कुत्र
(ख) कीदृशे
(ग) किम्
(घ) कति

Answer

Answer: (ख) कीदृशे


निम्न श्लोकं श्लोकं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

निनादय नवीनामये वाणि! वीणाम्
मृदुं गाय गीति ललित-नीति-लीनाम्।

Question 1.
वाणी कीदृशीं वीणां निनादयतु?

Answer

Answer: नवीनाम्


Question 2.
सा कीदृशीं गीतिं गायतु?

Answer

Answer: ललित-नीति-लीनाम्


Question 3.
का वीणां विनादयतु?

Answer

Answer: वाणी


Question 4.
अस्मिन् श्लोके कविः वाणी किं कीदृशञ्च गातुं प्रार्थयति?

Answer

Answer: अस्मिन् श्लोके कविः वाणी ललित-नीति-लीनाम् च गीति मृदुं गातुं प्रार्थयति।


Question 5.
सा काम् निनादयतु?

Answer

Answer: सा ललित-नीति-लीनाम् विनादयतु।


Question 6.
‘नवीनाम् वीणाम्’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: नवीनाम्


Question 7.
‘निनादय नवीनामये वाणि! वीणाम्।’ अत्र वाक्ये क्रियापदं किमस्ति?

Answer

Answer: निनादय


Question 8.
श्लोके ‘कोमलाम्’ इत्यस्य पदस्य अर्थ किं पदम् आगतम्?

Answer

Answer: मृदुम्


Question 9.
श्लोके सम्बोधन पदं किम्?

Answer

Answer: वाणि


मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः
वसन्ते लसन्तीह सरसा रसालाः
कलापाः ललित-कोकिला-काकलीनाम्॥

Question 1.
कदा मधुरमञ्जरी पिञ्जरी भूता?

Answer

Answer: वसन्ते


Question 2.
कीदृशाः रसालाः वसन्ते लसन्ति?

Answer

Answer: सरसाः


Question 3.
केषाम् कलापाः वसन्ते लसान्ति?

Answer

Answer: वाणि


Question 4.
वसन्ते कासाम् कलापाः विलसन्ति?

Answer

Answer: वसन्ते ललित-कोकिला काकलीनां कालापाः विलसन्ति।


Question 5.
कीदृशी ‘मञ्जरी’ पिञ्जरी भूता?

Answer

Answer: मधुरा मञ्जरी पिञ्जरी भूता।


Question 6.
‘सरसाः रसालाः’ अनयोः पदयो : विशेषणपदं किमस्ति?

Answer

Answer: सरसाः


Question 7.
श्लोके ‘लसन्ति’ इति क्रियायाः कर्तृपदं किम्?

Answer

Answer: रसालाः


Question 8.
श्लोके ‘अत्र (अस्मिन्)’ पदस्य कः पर्यायः लिखितो वर्तते?

Answer

Answer: इह


Question 9.
श्लोके ‘निरसा’ इत्यस्य पदस्य कः विपर्ययः?

Answer

Answer: सरसा


वहति मन्दमन्दं सनीरे समीरे
कलिन्दात्मजायास्सवानीरतीरे,
नतां पङ्किमालोक्य मधुमाधवीनाम्॥

Question 1.
कस्याः तीरे समीरः मन्दमन्दं वहति?

Answer

Answer: कलिन्दात्मजायाः


Question 2.
कासाम् नतां पङ्क्तिम् वाणी अवलोकयतु?

Answer

Answer: मधुमाधवीनाम्


Question 3.
कासाम् नतां पङ्क्तिं अवलोकितम् भवेत्?

Answer

Answer: मधुमाधवीनाम्।


Question 4.
कुत्र समीरः मन्दमन्दं वहति?

Answer

Answer: कलिन्दात्मजायाः सवानीरतीरे समीरः मन्दमन्दं वहति।


Question 5.
कथं सनीरः समीरः वहित?

Answer

Answer: मन्दमन्दं सनीरः समीरः वहित।


Question 6.
‘यमुनायाः’ इत्यस्य पदस्य अर्थे कि पदं श्लोके अत्र आगतम्?

Answer

Answer: कलिन्दात्मजायाः


Question 7.
श्लोके ‘दृष्ट्वा’ पदस्य कः पर्यायः आगतः?

Answer

Answer: आलोक्य


Question 8.
‘नतां पङ्क्तिम्’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: नताम्


Question 9.
‘वहति मन्द मन्दं सनीरे समीरे’ अत्र क्रियापदं किम्?

Answer

Answer: वहित्


ललित-पल्लवे पादपे पुष्पपुञ्ज
मलयमारुतोच्चुम्बिते मञ्जुकुञ्ज,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम्॥

Question 1.
अलीनां कीदृशीम् ततिं प्रेक्ष्य वाणी नवीनां वीणां निनादयतु?

Answer

Answer: मलिनाम्


Question 2.
अत्र श्लोके पल्लवाः कीदृशाः वर्णिताः सन्ति?

Answer

Answer: ललिताः


Question 3.
कुत्र स्वनन्तीम् अलीनां मलिनां ततिं वाणी प्रेक्षयतु?

Answer

Answer: ललित-पल्लवे पादपे पुष्पपुजे मञ्जुकुञ्जे मलय-मारुतोच्चुम्बिते स्वनन्तीम् अलीनां मालिनां ततिं वाणी प्रेक्षयतु।


Question 4.
‘अलीनाम् मलिनाम्’ अनयोः पदयोः विशेषणं किम्?

Answer

Answer: मलिनाम्


Question 5.
श्लोके ‘वृक्षे’ इत्यस्य पदस्य कः पर्यायः आगतः?

Answer

Answer: पादपे


Question 6.
अत्र श्लोके ‘दृष्ट्वा ‘ पदस्य अर्थ किं पदम् आगतम्?

Answer

Answer: प्रेक्ष्य


लतानां नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम्॥

Question 1.
वाण्याः वीणा कीदृशी अस्ति?

Answer

Answer: अदीना


Question 2.
नदीनां सलिलं कीदृशम् अत्र वर्णितम्?

Answer

Answer: कान्तम्


Question 3.
लतानां कीदृशं सुमं चले?

Answer

Answer: लतानां नितान्तं शान्तिशीलं सुमं चलेत्।


Question 4.
‘सुमनः’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?

Answer

Answer: पसुमम्


Question 5.
श्लोके ‘उच्छलेत्’ इति क्रियापदस्य कर्तृपदं किमस्ति?

Answer

Answer: कान्तसलिलम्


Question 6.
अत्र श्लोके ‘सुमम्’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: चलेत्


अन्वय लेखनम्

निनादयं नवीनामये वाणि! वीणाम्
मृदुं गाय गीति ललित-नीति-लीनाम्।

अन्वयः- (i) …………. वाणि! नवीनां (ii) …………. निनादय। (iii) …………. गीति (iv) ……………. गाय। |
मञ्जूषा- ललितनीतिलीनाम्, मृदुम्, अये, वीणाम्।

Answer

Answer:
(i) अये
(ii) वीणाम्
(iii) ललितनीतिलीनाम्
(iv) मृदुम्


मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः
वसन्ते लसन्तीह सरसा रसाला:
कलापाः ललित-कोकिला-काकलीनाम्।

अन्वयः- इह (i) ……………… मधुरमञ्जरीपिञ्जरी (ii) …………….. सरसाः रसालाः (iii) …………… ललित (iv) ……………… काकलीनां कलापाः (विलसन्ति)
मञ्जूषा- कोकिला भूतमालाः वसन्ते लसन्ति।

Answer

Answer:
(i) वसन्ते
(ii) भूतमालाः
(iii) लसन्ति
(iv) कोकिला


वहति मन्दमन्दं सनीरे समीरे
कलिन्दात्मजायास्सवानीरतीरे,
नतां पङ्क्तिमालोक्य मधुमाधवीनाम्॥

अन्वयः-कलिन्दात्मजायाः (i) …………………. सनीरे समीरे (ii) …………………… वहति (iii) ……………………. नतां पक्तिम् (iv) ………………। (अये वाणि! नवीनां वीणां निनादय।)
मञ्जूषा- आलोक्य, सवानीरतीरे, मधुमाधवीनां, मन्दमन्दं ।

Answer

Answer:
(i) सवानीरतीरे
(ii) मन्दमन्दं
(iii) मधुमाधवीनां
(iv) आलोक्य


ललित-पल्लवे पादपे पुष्पपुञ्ज
मलयमारुतोच्चुम्बिते मञ्जुकुजे,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम्॥

अन्वयः- ललितपल्लवे (i) ……………… पुष्पपुञ्जे मञ्जुकुञ्ज (ii) ………………… मारुतोच्चुम्बिते (iii) …………………. अलीनां मलिनां (iv) ………………… प्रेक्ष्य (अये वाणि! नवीनां वीणां निनादय।)
मञ्जूषा- मलय, ततिं, पादपे, स्वनन्तीम् ।

Answer

Answer:
(i) पादपे
(ii) मलय
(iii) स्वनन्तीम्
(iv) ततिं


लतानां नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम्॥

अन्वयः- तव अदीनाम् (i) ……………….. आकर्ण्य लतानां नितान्तं (ii) …………………… सुमं चलेत् नदीनां (iii) ………………. सलीलम् (iv) …………………।
मञ्जूषा- उच्छलेत् वीणाम् शान्तिशीलं कान्तसलिलम् ।

Answer

Answer:
(i) वीणाम्
(ii) शान्तिशीलं
(iii) कान्तसलिलम्
(iv) उच्छलेत्


निम्न श्लोकानि पठित्वा भावलेखनम् कुरुत

निनादय नवीनामये वाणि! वीणाम्
मृदुं गाय गीति ललित-नीति-लीनाम्।
मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः
वसन्ते लसन्तीह सरसा रसालाः
कलापाः ललित-कोकिला-काकलीनाम्॥

अस्य भावोऽस्ति- हे सरस्वति देवि! अस्मिन् (i) ………… मधुर मञ्जरीणिः पीताः आम्र वृक्षाणां (ii) …………. शोभिन्ताः भवन्ति। सहैव मनोहराणां (iii) ……….. शोभायुक्ताः कोकिलसमूहाः अपि शोभन्ते। अतः हे वाणि शारदे! त्वं ललितनीतिलीनां (iv) ……………… मृदुं गाय नवीनां वीणां च निनादय।
मञ्जूषा- काकलीना, वसन्ते, गीति, मालाः।

Answer

Answer:
(i) वसन्ते
(ii) मालाः
(iii) काकलीनां
(iv) गीति।


कलिन्दात्मजायास्सवानीरतीरे,
नतां पङ्किमालोक्य मधुमाधवीनाम्॥

अस्य श्लोकस्य भावोऽस्ति- यमुनायाः सवानीरे तटे (i) ………….. पूरिते वार्यो (ii) …………………. वहति सति पुष्पैः नतां (iii) ………………. पङ्क्तिम् दृष्ट्वा हे वाणि शारदे! त्वं नवीनां (iv) …………… निनादय।
मञ्जूषा- वीणा, जलबिन्दुभिः, मधुमाधवीनाम्, मन्दं मन्दं ।

Answer

Answer:
(i) जलबिन्दुभिः
(ii) मन्दं मन्दं
(iii) मधुमाधवीनाम्
(iv) वीणां।


ललित-पल्लवे पादपे पुष्पपुजे
मलयमारुतोच्चुम्बिते मञ्जुकुञ्ज,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम्॥

अस्य श्लोकस्य भावोऽस्ति- यत् मलयपर्वतात् आगतैः पवनैः चुम्बितेषु (i) ………………. वृक्षेषु, पुष्प पुञ्जेषु एवं (ii) ………………. कृष्णभ्रमराणां (iii) …………… पऽक्ती: दृष्ट्वा हे (iv) …………… शारदे त्वं नवीनां वीणां निनादय।
मञ्जूषा- ललितपल्लवानां, गुञ्जायमानाः, वाणि, सुन्दरकुञ्जेषु।

Answer

Answer:
(i) ललितपल्लवानां
(ii) सुन्दरकुञ्जेषु
(iii) गुञ्जायमानाः
(iv) वाणि।


लतानां नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम्॥

अस्य श्लोकस्य भावोऽस्ति- हे सरस्वति मातः! तव (i) …………… वीणानादं श्रुत्वा लतानां (ii) …………………. शान्तिशीलं सुमनं (iii) ……………. नदीनाञ्च मनोहरं (iv) ……………. अपि उच्छलेत्। अतः हे वाणि शारदे! त्वं नवीनां वादय।
मञ्जूषा- कम्पेत् (चलेत्), जलम्, ओजपूर्णं, नितान्तं

Answer

Answer:
(i) ओजपूर्णं
(ii) नितान्तं
(iii) कम्पेत् (चलेत्)
(iv) जलम्।


समुचितानि पर्यायपदानि मेलनं कुरुत

पदानि – अर्थाः
1. वाणि – अतीव
2. समीरे – दृष्ट्वा
3. ततिम् – शान्तस्वभावम्
4. अलीनाम् – वायो
5. नवीनाम् – शोभन्ते
6. सनीरे – गुञ्जायमानाम्
7. लसन्ति – सुन्दरपत्रयुक्ते
8. पादपे – हे सरस्वति
9. स्वनन्तीम् – ओजस्विनीम्
10. प्रेक्ष्य – नूतनाम्
11. ललितपल्लवे – वृक्षे
12. अदीनाम् – पुष्पम्
13. नितान्तम् – पङ्क्तिम्
14. सुमम् – जलयुक्ते
15. शान्तिशीलम् – भ्रमराणाम्

Answer

Answer:
1. वाणि – हे सरस्वति
2. समीरे – वायौ
3. ततिम् – पङ्क्तिम्
4. अलीनाम् – भ्रमराणाम्
5. नवीनाम् – नूतनाम्
6. पादपे – जलयुक्ते
7. स्वनन्तीम् – शोभन्ते
8. पादपे – वृक्षे
9. स्वनन्तीम् – स्वनन्तीम्
10. प्रेक्ष्य – दृष्ट्वा
11. ललितपल्लवे – मनोहरपत्रयुक्ते
12. अदीनाम् – ओजस्विनीम्
13. नितान्तम् – अतीव
14. सुमम् – पुष्पम्
15. शान्तिशीलम् – शान्तस्वभावम्


निम्न ‘क’ वर्गीय पदायं ‘ख’ वर्गीय पदेषु विपर्यायपदानि चीयताम्।

‘क’ पदानि – ‘ख’ विपर्यायपदानि
1. मृदु – कष्टकम्
2. सरसाः – कोलाहलः
3. सुमम् – स्वच्छ
4. शान्तिः – कटुकाः
5. मलिनाम् – कठोरं

Answer

Answer:
1. कठोरं
2. कटुकाः
3. कष्टकम्
4. कोलाहलः
5. स्वच्छं


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 1 भारतीवसन्तगीतिः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit भारतीवसन्तगीतिः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.