MCQ Questions for Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम् with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सूक्तिमौक्तिकम् Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-9-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 5 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखाङ्कित पदानां स्थानेषु प्रश्नवाचकपदं लिखत

Class 9 Sanskrit Chapter 5 MCQ Question 1.
वृत्तं यत्नेन संरक्षेत्।
(क) केन
(ख) केभ्यः
(ग) कस्य
(घ) कस्मात्

Answer

Answer: (क) केन


Sanskrit Class 9 Chapter 5 MCQ Question 2.
वित्ततः क्षीणः अक्षीणः भवति।
(क) कस्य
(ख) केन
(ग) कस्मात्
(घ) कः

Answer

Answer: (ग) कस्मात्


Class 9 Sanskrit Chapter 5 MCQ With Answers Question 3.
वृत्ततः तु हतो हतः।
(क) कस्य
(ख) कः
(ग) कस्मात्
(घ) केन

Answer

Answer: (ग) कस्मात्


Class 9 Sanskrit Ch 5 MCQ Question 4.
वित्ततः क्षीणः अक्षीणः भवति।
(क) कः
(ख) कीदृशः
(ग) कस्य
(घ) किम्

Answer

Answer: (ख) कीदृशः


Question 5.
श्रूयतां धर्मसर्वस्वम्।
(क) किम्
(ख) कः
(ग) कम्
(घ) कीदृशं

Answer

Answer: (क) किम्


Question 6.
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
(क) कः
(ख) कम्
(ग) कस्य
(घ) काम्

Answer

Answer: (ग) कस्य


Question 7.
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
(क) केषाम्
(ख) काम्
(ग) किम्
(घ) कः

Answer

Answer: (क) केषाम्


Question 8.
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
(क) केभ्यः
(ख) केन
(ग) के
(घ) काः

Answer

Answer: (ग) के


Question 9.
प्रियवाक्यप्रदानेन सर्वे जन्तवः तुष्यन्ति।
(क) कः
(ख) कम्
(ग) केन
(घ) कस्मात्

Answer

Answer: (ग) केन


Question 10.
तस्मात् तदेव वक्तव्यम्।
(क) के
(ख) किमेव
(ग) कीदृशम्
(घ) केन

Answer

Answer: (ख) किमेव


Question 11.
मधुरवचने दरिद्रता न भवति।
(क) के
(ख) कीदृशे
(ग) कस्मिन्
(घ) कस्मात्

Answer

Answer: (ग) कस्मिन्


Question 12.
मधुरवचने दरिद्रता न भवेत्।
(क) कस्याः
(ख) का
(ग) काम्
(घ) कस्य

Answer

Answer: (ख) का


Question 13.
नद्यः स्वयमेव जलं न पिबन्ति।
(क) काः
(ख) का
(ग) कः
(घ) किम्

Answer

Answer: (क) काः


Question 14.
वृक्षाः फलानि न खादन्ति।
(क) काः
(ख) के
(ग) कः
(घ) किम्

Answer

Answer: (ख) के


Question 15.
वारिवाहाः सस्यं न अदन्ति।
(क) काः
(ख) काम्
(ग) कस्याः
(घ) काः

Answer

Answer: (घ) काः


Question 16.
सतां विभूतयः परोपकाराय।
(क) काम्
(ख) केषाम्
(ग) के
(घ) काः

Answer

Answer: (ख) केषाम्


Question 17.
सतां विभूतयः परोपकाराय।।
(क) केषाम्
(ख) किमर्थम्/कस्मै
(ग) कस्य
(घ) कस्मात्

Answer

Answer: (ख) किमर्थम्/कस्मै


Question 18.
पुरुषैः सदा गुणेष्वेव हि प्रयत्नः कर्त्तव्यः।
(क) कैः
(ख) के
(ग) केन
(घ) कः

Answer

Answer: (क) कैः


Question 19.
आरम्भगुर्वी मैत्री क्रमेण क्षयिणी भवति।
(क) कीदृशः
(ख) कीदृशी
(ग) कीदृशः
(घ) कः

Answer

Answer: (ख) कीदृशी


Question 20.
सज्जनानाम् मैत्री धायेव भवति।
(क) का
(ख) केषाम्
(ग) केन
(घ) कीदृशी

Answer

Answer: (क) का


Question 21.
खलानाम् मैत्री छायेव भवति।
(क) केषाम्
(ख) काम्
(ग) का
(घ) कः

Answer

Answer: (क) केषाम्


Question 22.
हंसाः महीमण्डलमण्डलनाय कुत्रापि गच्छेयुः।
(क) काय
(ख) कस्मै/किमर्थम्
(ग) के
(घ) केषु

Answer

Answer: (ख) कस्मै/किमर्थम्


Question 23.
सरोवराणां हि हानिः भवति।
(क) केषाम्
(ख) के
(ग) कस्मात्
(घ) कस्य

Answer

Answer: (क) केषाम्


Question 24.
मरालैः सह विप्रयोगः सरोवराणां हानिः भवति।
(क) काः
(ख) केभ्यः
(ग) काय
(घ) कैः

Answer

Answer: (घ) कैः


Question 25.
नद्यः आस्वाद्यतोयाः प्रवहन्ति।
(क) कीदृशे
(ख) कीदृशी
(ग) कीदृश्यः
(घ) कैः

Answer

Answer: (ग) कीदृश्यः


Question 26.
समुद्रम् आसाद्य जलं अपेयम् भवति।
(क) कीदृशम्
(ख) काम्
(ग) कीदृश्यः
(घ) कस्य

Answer

Answer: (क) कीदृशम्


Question 27.
निर्गुणं प्राप्य गुणाः अपि दोषाः भवन्ति।
(क) कम्
(ख) किम्
(ग) के
(घ) काम्

Answer

Answer: (ख) किम्


Question 28.
गुणज्ञेषु गुणाः गुणाः भवन्ति।।
(क) कम्
(ख) केषु
(ग) कैः
(घ) कम्

Answer

Answer: (ख) केषु


निम्नलिखितम् श्लोकं पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत

वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

Question 1.
जीवने किम् आगच्छति गच्छति च?

Answer

Answer: वित्तम् (धनम्)


Question 2.
वित्ततः क्षीणः कीदृशः भवति?

Answer

Answer: अक्षीणः


Question 3.
वृत्ततः क्षीणः कीदृशः भवति?

Answer

Answer: हतः


Question 4.
मनुष्यः कदा अक्षीणः एव तिष्ठति?

Answer

Answer: वित्ततः क्षीणः तु मनुष्यः अक्षीणः एव तिष्ठति।


Question 5.
वृत्तं केन संरक्षेत्?

Answer

Answer: वृत्तः यत्नेन संरक्षेत्।


Question 6.
‘संरक्षेत्’ इति क्रियापदस्य कर्मपदं किम्?

Answer

Answer: वित्तम्


Question 7.
‘आयाति’ इति क्रियापदस्य विपर्ययपदं पद्यांशे किम्?

Answer

Answer: याति


Question 8.
‘आचरणम्’ इति पदस्य समानार्थकम् पदं श्लोकात् चित्वा लिखत

Answer

Answer: वृत्तम्


Question 9.
‘धनम्’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: वित्तम्


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।

Question 1.
किं श्रुत्वा अवधार्यताम्?

Answer

Answer: धर्मसर्वस्वं


Question 2.
श्रुत्वा किं कर्त्तव्यम्?

Answer

Answer: अवधार्यताम्


Question 3.
कस्य प्रतिकूलानि न समाचरेत्?

Answer

Answer: आत्मनः


Question 4.
अस्माभिः किं न समाचरेत्।

Answer

Answer: अस्माभिः आत्मनः प्रतिकूलानि न समाचरेत्।


Question 5.
आत्मनः प्रतिकूलानि केषाम् न समाचरेत्?

Answer

Answer: आत्मनः प्रतिकूलानि परेषां न समाचरेत्।


Question 6.
‘आचरणं कर्त्तव्यम्’ इति पदस्य पर्यायपदं श्लोके किं प्रयुक्तम्?

Answer

Answer: समाचरेत्


Question 7.
अवधार्यताम्’ इति क्रियापदस्य कर्म पदं किम्?

Answer

Answer: धर्मसर्वस्वम्।


Question 8.
अनुकुलानि’ इति पदस्य विपर्यय पदं श्लोकात् चित्वा लिखत

Answer

Answer: प्रतिकूलानि


Question 9.
आकर्ण्य’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: श्रुत्वा


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तवेव वक्तव्यं वचने का दरिद्रता।

Question 1.
जन्तवः केन प्रसीदन्ति?

Answer

Answer: प्रियवाक्यप्रदानेन


Question 2.
सर्वदा कीदृशं वाक्यं वक्तव्यम?

Answer

Answer: प्रियं


Question 3.
प्रियवाक्यप्रदानेन के प्रसीदन्ति?

Answer

Answer: जन्तवः


Question 4.
कुत्र दरिद्रता न भवेत्?

Answer

Answer: प्रियवचने दरिद्रता न भवेत्।


Question 5.
सर्वे जन्तवः केन तुष्यन्ति?

Answer

Answer: सर्वे जन्वतः प्रियवाक्य प्रदानेन तुष्यन्ति।


Question 6.
‘प्राणिनः’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: जन्तवः


Question 7.
‘तदेव’ इति पदं कस्मै आगतम्?

Answer

Answer: प्रियवाक्याय


Question 8.
‘अप्रियवाक्य’ इति पदस्य विपर्यायपदं श्लोकात् चित्वा लिखत।

Answer

Answer: प्रियवाक्य


Question 9.
‘प्रसन्नाः भवन्ति’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: तुष्यन्ति


पिबन्ति नद्यः स्वयमेव नाम्भः।
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥

Question 1.
स्वयमेव अम्भः काः न पिबन्ति?

Answer

Answer: नद्यः


Question 2.
वृक्षाः किं न खादन्ति?

Answer

Answer: फलानि


Question 3.
वारिवाहाः किं न अदन्ति?

Answer

Answer: सस्यम्


Question 4.
सज्जनानाम् विभूतयः किमर्थं भवन्ति?

Answer

Answer: सज्जनानाम् विभूतयः परोपकाराय भवन्ति।


Question 5.
नद्यः किं न पिबन्ति?

Answer

Answer: नद्यः स्वयमेव अम्भः न पिबन्ति।


Question 6.
‘अन्नम्’ इति अर्थे किं पदं श्लोके प्रयुक्तम्?

Answer

Answer: सस्यम्


Question 7.
अत्र ‘नद्यः’ इति कर्तृपदस्य क्रियापदं किं?

Answer

Answer: पिबन्ति


Question 8.
श्लोके ‘जलम्’ पदस्य कः पर्यायः आगतः?

Answer

Answer: अम्भः


Question 9.
श्लोके मेघाः (जलदाः) इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: वारिवाहाः


गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषः सवा।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः।।

Question 1.
पुरुषैः केषु प्रयत्नः कर्त्तव्यः?

Answer

Answer: गुणेषु


Question 2.
पुरुषैः कदा प्रयत्नः कर्त्तव्यः?

Answer

Answer: सदा


Question 3.
सर्वदा कैः प्रयत्नः कर्त्तव्यम्?

Answer

Answer: पुरुषैः


Question 4.
गुणयुक्तः दरिद्रः अपि कैः समः न भवति।

Answer

Answer: गुणयुक्तः दरिद्रः अपि गुणहीनैः अगुणैः ईश्वरैः समः न भवति।


Question 5.
ईश्वरैः गुणैः समः कः न भवति?

Answer

Answer: गुणयुक्त दरिद्रः अपि गुणहीनैः ईश्वरैः गुणैः समः न भवति।


Question 6.
कर्तव्यः’ इति क्रियापदस्य श्लोके कर्ता कः?

Answer

Answer: पुरुषैः


Question 7.
श्लोके ‘धनिकः’ इति पदस्य विलोम पदं किम् प्रयुक्तम्?

Answer

Answer: दरिद्रः


Question 8.
‘गुणसम्पन्नः’ इति पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत।

Answer

Answer: गुणयुक्तः


Question 9.
श्लोकात् एकं अव्ययपदं चित्वा लिखत।

Answer

Answer: ‘हि’। ‘सम’


आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपराद्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥

Question 1.
केषाम् मैत्री आरम्भगुर्वी भवति?

Answer

Answer: खलानाम्


Question 2.
केषाम् मैत्री पश्चात् वृद्धिमती भवति?

Answer

Answer: सज्जनानाम्


Question 3.
खलसज्जनानाम् मैत्री कीदृशी भवति?

Answer

Answer: छायेव


Question 4.
दिनस्य पूर्वार्द्धछायेव केषाम् मैत्री भवति?

Answer

Answer: दिनस्य पूर्वार्द्धछायेव खलानाम् मैत्री भवति।


Question 5.
दिनस्य अपराईछायेव केषाम् मैत्री भवति?

Answer

Answer: दिनस्य अपरार्द्धछायेव सज्जानानाम् मैत्री भवति?


Question 6.
श्लोके ‘लघ्वी’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: गुर्वी


Question 7.
अत्र ‘भवति’ इति क्रिया पदस्य कर्ता कः?

Answer

Answer: मैत्री


Question 8.
‘आदौ दीर्घा’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?

Answer

Answer: आरम्भगुर्वी


Question 9.
‘सज्जनानाम्’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: खलानाम्


यत्रापि कुत्रापि गता भवेयु
हँसा महीमण्डलमण्डनाय।।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः॥

Question 1.
हानिः केषाम् भवति?

Answer

Answer: सरोवराणाम्


Question 2.
हंसाः किमर्थम् गच्छेयुः?

Answer

Answer: महीमण्डलमण्डनाय


Question 3.
हंसानां कैः सह विप्रयोगः सरोवराणां हानि करोति?

Answer

Answer: मरालैः


Question 4.
सरोवराणां हानिः कथं भवति?

Answer

Answer: सरोवराणां हानिः मरालैः सह विप्रयोगेन भवति।


Question 5.
हंसाः सर्वदा किमर्थम् भवन्ति?

Answer

Answer: हंसाः सर्वदा महीमण्डलमण्डनाय भवन्ति।


Question 6.
‘मरालः’ इति पदस्य पर्यायपदं पद्यांशे किम् प्रयुक्तम्?

Answer

Answer: हंसः


Question 7.
‘हंसाः’ इति कर्तृपदस्य क्रियापदं किम् अत्र अस्ति

Answer

Answer: गताः


Question 8.
‘लाभः’ इतिपदस्य विलोमपदं किं?

Answer

Answer: हानिः


Question 9.
अत्र ‘वियोगः’ इत्यर्थे किं पदं श्लोके प्रयुक्तम्?

Answer

Answer: विप्रयोगः


गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।

Question 1.
गुणाः निर्गुणं प्राप्य किं भवन्ति?

Answer

Answer: दोषाः


Question 2.
गुणाः कुत्र/केषु गुणाः भवन्ति?

Answer

Answer: गुणज्ञेषु


Question 3.
आस्वाद्यतोयाः काः प्रवहन्ति

Answer

Answer: नद्यः


Question 4.
कीदृश्यः नद्यः प्रवहन्ति?

Answer

Answer: आस्वाद्यतोयाः नद्यः प्रवहन्ति।


Question 5.
गुणाः कदा दोषाः भवन्ति?

Answer

Answer: गुणाः निर्गुणं प्राप्य दोषाः भवन्ति।


Question 6.
अत्र श्लोके ‘नद्यः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: प्रवहन्ति


Question 7.
आसाद्य’ इति पर्यायपदं पद्यांशे किम् अत्र अस्ति?

Answer

Answer: प्राप्य


Question 8.
श्लोके नद्यः’ इति पदस्य विशेषणपदं किं?

Answer

Answer: आस्वाद्यतोयाः


Question 9.
‘जलम्’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?

Answer

Answer: तोयम्


अन्वय लेखनम् (उचितैः पदैः अन्वयं सम्पूरयत)

वृतं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

अन्वयः- वृत्तं (i) ……………….. संरक्षेत् वित्तं तु जीवने (ii) ………………. याति च। (यः) वित्ततः (iii) ……………. भवति (तस्य किमपि नष्टं न भवति। किन्तु यदि कोऽपि) (iv) …………….. वृत्ततः क्षीणः भवति तदा सः हतो हतः एव भवति।
मञ्जूषा- क्षीणः, एति, वृत्ततः, यत्नेन

Answer

Answer:
(i) यत्नेन
(ii) एति
(iii) क्षीणः
(iv) वृत्ततः


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥

अन्वयः- धर्मसर्वस्वं श्रूयतां (i) ……………… च (ii) ………………… अवधार्यताम् (iii) ………………….. प्रतिकूलानि (iv) ……………. समाचरेत्।
मञ्जूषा- परेषां, श्रुत्वा, एव, आत्मनः

Answer

Answer:
(i) श्रुत्वा
(ii) एव
(iii) आत्मनः
(iv) परेषां


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता॥

अन्वयः- सर्वे जन्तवः (i) ………………. .प्रदानेन (ii) ………………… तस्मात् (iii) ………………….. एव (iv) ………………… वचने का दरिद्रता।
मञ्जूषा- वक्तव्यं, प्रियवाक्य, तुष्यन्ति, तत्

Answer

Answer:
(i) प्रियवाक्य
(ii) तुष्यन्ति
(iii) तत्
(iv) वक्तव्यं


पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥

अन्वयः- नद्यः (i) ………… एव अम्भः न (ii) ………….. वृक्षाः स्वयं फलानि न (iii) ………….. वारिवाहाः खलु (iv) ………… न अदन्ति सतां विभूतयः परोपकाराय (एव भवति)।
मञ्जूषा- खादन्ति, सस्यं, पिबन्ति, स्वयम्

Answer

Answer:
(i) स्वयम्
(ii) पिबन्ति
(iii) खादन्ति
(iv) सस्यं


गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः।।

अन्वयः- पुरुषैः (i) ……………. गुणेषु (ii) …………….. हि प्रयत्नः (iii) ………………. दरिद्रः (iv) ……………………. गुणयुक्तः (नरः) ईश्वरैः गणैः समः (न भवति)
मञ्जूषा- अपि, एव, कर्त्तव्यः, सदा।

Answer

Answer:
(i) सदा
(ii) एव
(iii) कर्त्तव्यः
(iv) अपि


आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥

अन्वयः- आरम्भगुर्वी (i) ………………. क्षयिणी पुरा (ii) ……………… पश्चात् वृद्धिमती पूर्वार्द्ध (iii) ……………… च (iv) …………………. छाया इव भिन्ना मैत्री भवति।
मञ्जूषा- अपरार्द्ध, दिनस्य, लघ्वी, क्रमेण

Answer

Answer:
(i) क्रमेण
(ii) लघ्वी
(iii) अपरार्द्ध
(iv) दिनस्य


यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः॥

अन्वयः- महीमण्डल मण्डनाय (i) …………… यत्र अपि (ii) ……………….. अपि (iii) ……………… भवेयुः, हानिः तु (iv) …………….. सरोवराणां हि भवति येषां मरालैः सह विप्रयोगः।
मञ्जूषा- हंसाः, तेषां, गताः, कुत्र

Answer

Answer:
(i) हंसाः
(ii) कुत्र
(iii) गताः
(iv) तेषां


गुणाः गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥

अन्वयः- गुणा (i) …………….. गुणाः भवन्ति निर्गुणं प्राप्यते (ii) ……………….. भवन्ति। नद्यः (iii) ……………….. प्रवहन्ति (ताः) समुद्रम् (iv) ……………….. अपेयाः भवन्ति।
मञ्जूषा- अस्वाद्यतोयाः, असाद्य, गुणज्ञेषु, दोषाः

Answer

Answer:
(i) गुणज्ञेषु
(ii) दोषाः
(iii) आस्वाद्यतोयाः
(iv) आसाद्य


निम्न श्लोकानि पठित्वा भावलेखनम् कुरुत

वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

अस्य भावोऽस्ति- मानवः स्वजीवने सदैव (i) ……………… रक्षणं प्रयत्नेन कुर्यात्, धनं तु तस्य (ii) ………………… आयाति गच्छति च। यदि मनुष्यः धनेन (iii) ………………. भवति तर्हि किमपि न हीयते परन्तु यदि (iv) ……………….. हीनः भवति तदा तु तदा जीवनमेव निरथकं भवति, सः तु जीवितः एव मृत इव भवति।
मञ्जूषा- आचरणेन, आचरणस्य, जीवने, हीनः

Answer

Answer:
(i) आचरणस्य
(ii) जीवने
(iii) हीनः
(iv) आचरणेन


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।

अस्य भावोऽस्ति- महात्मा विदुरोऽकथयत् यत् हे जनाः! धर्मस्य (i) …………….. प्रथमं शृणुत पश्चात् तद्जीवनेषु धारयत। (ii) ………………. स्वरोऽस्ति यत् (iii) ………………. विपरीतम् आचरणं कदापि अन्येभ्यः (iv) ………………….. न कुरुत। अर्थात् यदाचरणं भवतां कृते उचितं हितकरं वा न स्यात् तदन्येषां कृते न कुरुत।
मञ्जूषा- जनेभ्यः, धर्मस्य, सारम्, आत्मनः

Answer

Answer:
(i) सारम्
(ii) धर्मस्य
(iii) आत्मनः
(iv) जनेभ्यः


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता॥

अस्य भावोऽस्ति- आचार्यः चाणक्यो वदति यत् अस्मिन् (i) ………………. सर्वे देहधारिण प्रियं (ii) ………………. श्रुत्वा एव प्रसीदन्ति। अतः सर्वैः जनैः प्रयत्नेन सदैव तदेव प्रियं (iii) ……………….. वक्तव्यम्। यतः वचन कथने कापि दरिद्रता न आगच्छति अथवा कापि (iv) ………….. न भवति।
मञ्जूषा- वचनं, संसारे, दरिद्रता, वाक्यम् (वचनम्)

Answer

Answer:
(i) संसारे
(ii) वचनं
(iii) वाक्यम्
(iv) दरिद्रता


पिबन्ति नद्यः स्वयमेव नाम्भः।
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खल वारिवाहाः
परोपकाराय सतां विभूतयः॥

अस्य भावोऽस्ति- अस्मिन् जगति यथा (i) ………………… स्वजलं स्वयमेव न पिबन्ति अर्थात् अन्येभ्यः प्राणिभ्यः जलं यच्छन्ति। वृक्षाः स्वफलानि कदापि स्वयं न (ii) ……………… अन्यान् जीवान् खादयन्ति मेघाश्च स्वसामर्थ्यण विवर्धितान् (iii) ……………… स्वयं न खादित्वा सर्वेभ्यः प्राणिभ्यः यच्छन्ति, तथैव सज्जनानां (iv) ……………….. स्वार्थाय न भूत्वा परोपकारार्थमेव भवन्ति।
मञ्जूषा- सम्पत्तयः, सस्यान्, नद्यः, खादित्वा

Answer

Answer:
(i) नद्यः
(ii) खदित्वा
(iii) सस्थान्
(iv) सम्पत्तय


गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः॥

अस्य भावोऽस्ति- यत् अस्मिन् संसारे जनाः सदैव (i) ……………… ग्रहणे एव (ii) ………………… कुर्युः। यतः जगति गुणवन्तः (iii) ……………. अपि गुणहीनेषु (iv) ………………. श्रेष्ठतमाः मन्यन्ते। अतः संसारे गुणानाम् अतीव महत्त्वम् अस्ति।
मञ्जूषा- प्रयत्नान्, धनवत्सु, दरिद्राः, गुणानाम्

Answer

Answer:
(i) गुणानाम्
(ii) प्रयत्नान्
(iii) दरिद्राः
(iv) धनवत्सु


आरम्भगुर्वी क्षयिणी क्रमेण
लध्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥

अस्य भावोऽस्ति- कविः भर्तृहरिः नीतिशतके कथयति यत् यथा दिनस्य पूर्वार्द्ध प्राणिनाम् छाया (i) ……………….. दीर्घा पश्चात् शनैः शनैः (ii) ………………. समायाति तथैव खलानां दुष्यणां वा मैत्री अपि प्रारम्भे गुर्वी भवति शनैः शनैश्च क्षयिणी भवति। एवमेव यथा परार्द्ध समये (iii) …………….. छाया पूर्वं लघ्वी भवति पुनश्च शनैः शनैः वृद्धिम् प्राप्तनोति तथैव सज्जनायां (iv) ………….. अपि आरम्भे लघ्वी भवति एवं शनैः शनैः वृद्धिमायाति।
मञ्जूषा- प्राणिनाम्, आरम्भे, मैत्री, क्षयम्

Answer

Answer:
(i) आरम्भे
(ii) क्षयम्
(iii) प्राणिनाम्
(iv) मैत्री


यत्रापि कुत्रापि गता भवेयु
हँसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।

अस्य भावोऽस्ति- हंसाः अर्थात् श्रेष्ठाः (i) ……………… कुत्रापि स्थानेषु गच्छेयुः तेषां (ii) …………….. तेषां स्थानानां मण्डनं भवति परन्तु (iii) ……………… तु तेषां सरोवराणां स्थानानां वा भवति यैः सह तेषां हंसानां सज्जनानां वा (iv) ……………… भवति। अतः सदैव सौभाग्यार्थं सज्जनानां सङगति कुर्यात्।
मञ्जूषा- गमनेन, हानिः (दुर्भाग्य), वियोगः, जनाः

Answer

Answer:
(i) जनाः
(ii) गमनेन
(iii) हानिः (दुर्भाग्य)
(iv) वियोगः


गुणाः गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥

भावार्थ- गुणाः सदैव गुणीनां (i) ……………… प्राप्य सद्गुणाः भवन्ति परन्तु गुणहीनान् प्राप्य द्रोषरूपे (ii) …………….. भवन्ति यथा नद्याः जलं (iii) ……………… शुद्धं पेयं च भूत्वा अपि समुद्रे मिलित्वा (iv) ………………. भवति। अतः गुणीजनैः कदापि दुर्जनस्य संगतिः न कर्तव्या।
मञ्जूषा- स्वादिष्टं, संगति, अपेयं, परिवर्तिताः

Answer

Answer:
(i) संगति
(ii) परिवर्तिताः
(iii) स्वादिष्टं
(iv) अपेयं


निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु पर्यायचयनम् कुरुत

‘क’ वर्गः – ‘ख’ वर्गः
1. गुणज्ञेषु – गुणरहितैः
2. मरालैः – तरवः महीरुहाः
3. पुरा – कथनीयम्
4. वृद्धिमती – न पेयाः
5. अगुणैः – गुण-सम्पन्नः
6. दरिद्रः – गुणज्ञातृषु जनेषु
7. गुणयुक्तः – समृद्धयः
8. वारिवाहाः – हंसैः
9. अम्भः – प्रसन्नाः भवन्ति
10. वृक्षाः – आचरणं कर्त्तव्यम्
11. तुष्यन्ति – जलम्
12. समाचरेत् – मेघाः
13. वक्तव्यम् – निर्धनः
14. विभूतयः – वृद्धिम् उपगता
15. अपेयाः – प्राचीनकाले

Answer

Answer:
1. गुणज्ञातृषु जनेषु
2. हंसैः
3. प्राचीनकाले
4. वृद्धिम् उपगता
5. गुणरहितैः
6. निर्धनः
7. गुण-सम्पन्नः
8. मेघाः
9. जलम्
10. तरवः महीरुहाः
11. प्रसन्नाः भवन्ति
12. आचरणं कर्त्तव्यम्
13. कथनीयम्
14. समृद्धयः
15. न पेयाः


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(i) गताः – सरोवराणाम्
(ii) तेषाम् – जन्तवः
(iii) सर्वे – मैत्री
(iv) तत् – नद्यः
(v) गुर्वी – दरिद्रता
(vi) अपेयाः – पुरुषः
(vii) का – कथा
(viii) गुणयुक्तः – वक्तव्य
(ix) लब्धी – नारी
(x) श्रेष्ठमा – हंसाः

Answer

Answer:
(i) हंसाः
(ii) सरोवराणाम्
(iii) जन्तवः
(iv) वक्तव्य
(v) मैत्री
(vi) नद्यः
(vii) दरिद्रता
(viii) पुरुषः
(ix) कथा
(x) नारी


निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु विपर्ययचयनम् कुरुत।

‘क’ वर्गः – ‘ख’ वर्गः
1. प्रतिकूलानि – कटुः
2. अक्षीणः – श्रवणीयम्
3. एति – गुणहीनः
4. वक्तव्यम् – गुर्वी
5. प्रियं – वृद्धिमती
6. सतां/सज्जनानाम् – अनुकूलानि
7. दरिद्रः – क्षीणः
8. गुणयुक्तः – याति
9. आरम्भः – दुर्जनानाम्
10. लघ्वी – धनिकः
11. पुरा – अन्तः
12. क्षयिणी – पश्चात्

Answer

Answer:
1. अनुकूलानि
2. क्षीणः
3. याति
4. श्रवणीयम्
5. कटुः
6. दुर्जनानाम्
7. धनिकः
8. गुणहीनः
9. अन्तः
10. गुर्वी
11. पश्चात्
12. वृद्धिमती


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit सूक्तिमौक्तिकम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.