By going through these CBSE Class 10 Sanskrit Notes Chapter 5 जननी तुल्यवत्सला Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला Summary Notes

जननी तुल्यवत्सला पाठपरिचयः
महाभारत में अनेक ऐसे प्रसंग हैं जो आज के युग में भी उपादेय हैं। महाभारत के वनपर्व से ली गई यह कथा न केवल मनुष्यों अपितु सभी जीव-जन्तुओं के प्रति समदृष्टि पर बल देती है। समाज में दुर्बल लोगों अथवा जीवों के प्रति भी माँ की ममता प्रगाढ़ होती है, यह इस पाठ का अभिप्रेत है।

जननी तुल्यवत्सला Summary

पाठसारः
प्रस्तुत पाठ वेद व्यास द्वारा रचित महाभारत ग्रन्थ के वनपर्व से उद्धृत है। जिसमें व्यास द्वारा कौरव प्रधान धृतराष्ट्र को समझाने का प्रयास किया गया है कि तुम पिता हो और तुम्हें अपने पुत्रों के साथ अपने भतीजों (पाण्डवों) के हित का ख्याल रखना है। प्रस्तुत प्रसंग में गाय के मातृत्व की चर्चा करते हुए गोमाता सुरभि और इन्द्र के माध्यम से यह बताया गया है कि माता के लिए सब संतान बराबर होती है उसके हृदय में अपनी सब सन्तानों के लिए समान स्नेह होता है।
जननी तुल्यवत्सला Summary Notes Class 10 Sanskrit Chapter 5 img 1
एक किसान दो बैलों से अपना खेत जोत रहा था। तभी उनमें से एक दुर्बल बैल हल चलाने व शीघ्र चलने में असमर्थ हो पृथ्वी पर गिर पड़ता है, तो किसान उसे उठाने का प्रयत्न करता है। भूमि पर गिरे हुए दुखित बैल (अपने पुत्र) को देखकर, माता सुरभि की आँखों से आँसू बहने लगते हैं। इन्द्र सुरभि से दुःख का कारण पूछते हैं तो सुरभि कहती है कि क्या आप नहीं देख रहे कि यह मेरा पुत्र किसान द्वारा पीड़ित किया जा रहा है। इन्द्र कहते हैं कि हजारों पुत्रों की माता होते हुए भी इस दीन पुत्र के लिए इतना स्नेह क्यों?
जननी तुल्यवत्सला Summary Notes Class 10 Sanskrit Chapter 5 img 2
माता सुरभि कहती है कि सभी सन्तानों के लिए माता समान स्नेह वाली होती है। परन्तु दुर्बल पुत्र पर माता का विशेष स्नेह होता है। सुरभि के वचन सुनकर इन्द्र का हृदय भी द्रवित हो जाता है फिर प्रचण्ड वायु के साथ वर्षा आरम्भ होने पर किसान बैलों को लेकर अपने घर आ जाता है।

जननी तुल्यवत्सला Word Meanings Translation in Hindi

1. कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूवा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः।
भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्था दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि? उच्यताम्” इति। सा च

शब्दार्थाः
कश्चित् – कोई। कृषक: – किसान। बलीवाभ्याम् – बैलों से। क्षेत्रकर्षणम् – खेत जोतना। कुर्वन् आसीत् – कर रहा था। बलीवर्दयोः – बैलों में। जवेन – तेज़ी से। गन्तुम् – जाने (चलने) में। अशक्तः – असमर्थ। अवर्तत – हो गया। ऋषभ: – बैल। गन्तुमशक्तः – चलने में असमर्थ। क्रुद्धः – क्रोधी (क्रोधित)। कृषीवल: – किसान। बहुवारम् – बहुत बार। न उत्थितः – नहीं उठा। भूमी – जमीन पर। पतिते – गिरने पर। सुरभेः – सुरभि की। आविरासन् – निकलने लगे। सुराधिपः – देवताओं का राजा (इन्द्र) शुभे! – शुभ लक्षणों वाली। किमेवम् – क्यों इस प्रकार। उच्यताम् – कहो।

हिंदी अनुवाद
कोई किसान बैलों से खेत जोत रहा था। उन बैलों में एक (बैल) शरीर से कमज़ोर और तेज़ी से चलने में असमर्थ (अशक्त) था। अतः किसान उस दुबले बैल को कष्ट देते हुए (ज़बरदस्ती) हाँकने लगा। वह बैल हल को उठाकर चलने में असमर्थ होकर खेत में गिर पड़ा। क्रोधित किसान ने उसको उठाने के लिए बहुत बार प्रयत्न किए, तो भी बैल नहीं उठा।

भूमि पर गिरे हुए अपने पुत्र को देखकर सब गायों की माता सुरभि की आँखों से आँसू आने लगे। सुरभि की इस दशा को देखकर देवताओं के राजा (इन्द्र) ने उससे पूछा-“अरी शुभ लक्षणों वाली! क्यों इस तरह रो रही हो? बोलो”। और वह-

सन्धिः-विच्छेदो वा
पदानि – सन्धिं / सन्धिविच्छेद
कश्चित् – कः + चित्
यत्नमकरोत् – यत्नम् + अकरोत्
कुर्वन्नासीत् – कुर्वन् + न + आसीत्
तथा + अपि – तथापि
गन्तुमशक्तश्चासीत् – गन्तुम् + अशक्तः + च + आसीत्
नोत्थितः – न + उत्थितः
तमुत्थापयितुं – तम् + उत्थापयितुम्
नेत्राभ्यामश्रूणि – नेत्राभ्याम् + अश्रूणि
सुर + अधिपः – सुराधिपः
तामपृच्छत् – ताम् + अपृच्छत्
सुरभेरिमामवस्थाम् – सुरभेः + इमाम् + अवस्थाम्
किमेवं – किम + एवम्

समासो-विग्रहो वा
पदानि – समासः / विग्रहः
बलीवाभ्यां – बलीवर्दः च बलीवर्दः च ताभ्याम्।
बलीवर्दयोः – बलीवर्दः च बलीवर्दः च तयोः।

प्रकृति-प्रत्ययोः विभाजनम्
पदानि – प्रकृतिः + प्रत्ययः
गन्तुम् – गम् + तुमुन्
कुर्वन् – कृ + शतृ
दृष्ट्वा – दृश् + क्त्वा
नुद्यमानः – नुद् + शानच्

पर्यायपदानि
पदानि – पर्यायाः
बलीवर्दः – वृषभः
नुद्यमानः – बलेन नीयमानः
उच्यताम् – कथय, वदत
दुर्बलः – क्षीणः
हलमूढ्वा – हलम् आदाय
आविरासन् – आगताः
अशक्तः – असमर्थः
पपात – भूमौ अपतत्
अश्रूणि – नयनजलम्
तोदनेन – कष्टप्रदानेन
क्रुद्धः – कुपितः
नेत्राभ्याम् – चक्षुाम्, नयनाभ्याम्
जवेन – तीव्रगत्या
धेनूनाम् – गवाम्
भूमौ – पृथिव्याम्
क्षेत्रकर्षणम् – क्षेत्रस्य कर्षणम्
शुभे – कल्याणकारि!

विपयर्यपदानि
पदानि – विपर्ययाः
दुर्बलः – सबलः
उच्यताम् – अनुच्यताम्
यत्नम् – अयत्नम्
स्वपुत्र – निजपुत्रीम्
अवस्थाम् – दुरावस्थाम्
बहुवारम् – एकवारम्
एक: – अनेक:
सुराधिपः – नराधिपः
पपात – उत्थितः
अशक्त: – शक्तः

2. विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!॥

शब्दार्थाः
विनिपातः – सहायक। वः – तुम्हारा/उसका। कश्चिद् – कोई। दृष्यते – दिखाई देता है। शोचामि – चिन्ता करती हूँ। तेन – उससे। रोदिमि – रो रही हूँ।

हिंदी अनुवाद
हे कौशिक! तीनों दशाओं के स्वामी इन्द्र! कोई उसका सहायक नहीं दिखाई देता। मैं तो पुत्र की चिन्ता करती हूँ. अतः रो रही हूँ।

सन्धिः-विच्छेदो वा
पदानि – सन्धिं / सन्धिविच्छेदं
कश्चिद् – कः + चित्
त्रिदशाधिप – त्रिदशा + अधिप

पर्यायपदानि
पदानि – पर्यायाः
अधिपः – शासक, स्वामी
रोदिमि – दुःखी भवामि
शोचामि – चिन्तयामि

विपयर्यपदानि
पदानि – विपर्ययाः
शोचामि – अशोचामि
रोदिमि – प्रसीदामि

समासो-विग्रहो वा
पदानि – समासः / विग्रहः
त्रिदशाधिपः – तिसृणाम् दशानाम् अधिपः

3. “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्द्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्।
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्

शब्दार्थाः
वासव! – इन्द्र!। दैन्यम् – दीनता को। रोदिमि – रोती हूँ। दीन – दु:खी (लाचार)। जानन् अपि – जानता हुआ भी। बहुधा – अनेक बार (अकसर)। कृच्छ्रेण – कठिनाई से। उद्वहति – उठाता है। इतरम् इव – दूसरे की तरह। वोढुम् – उठाने में। प्रत्यवोचत् – उत्तर में बोली। सहस्राधिकेषु – हज़ारों से अधिक। सत्सु – होने पर। वात्सल्यम् – प्रेम। कथम् – क्यों है। पृष्टा – पूछी गई।

हिंदी अनुवाद
हे इन्द्र! पुत्र की दीनता को देखकर मैं रो रही हूँ। वह लाचार है। यह जानते हुए भी किसान उसे अकसर (अनेक बार) पीड़ा देता (पीटता) है। कठिनाई से भार (बोझ) उठाता है। दूसरे की तरह जुए को वह उठाने (ढोने) में समर्थ नहीं है। यह आप देख रहे हैं न? ऐसा उत्तर दिया।
“हे प्रिये! निश्चित ही। हजारों अधिक पुत्रों के रहने (होने) पर भी तुम्हारा ऐसा प्रेम इसमें क्यों है?” ऐसा इन्द्र के द्वारा पूछे जाने पर सुरभि बोली-

सन्धिः-विच्छेदो वा
पदानि – सन्धिं / सन्धिविच्छेद
जानन्नपि – जानन् + अपि
सहस्राधिकेषु – सहत्र + अधिकेषु
भारमुद्वहति – भारम् + उत् + वहति
अस्मिन् + एव – अस्मिन्नेव
इतरम् + इव – इतरमिव
प्रत्यवोचत् – प्रति + अवोचत्
प्रत्यवोचत् – प्रति + अवोचत्
जानन् – ज्ञा + शतृ

समासो-विग्रहो वा
पदानि – समासः / विग्रहः
सहस्राधिकेषु – सहस्रात् अधिकम् तेषु।

प्रकृति-प्रत्ययोः विभाजनम्
पदानि – प्रकृतिः + प्रत्ययः
वोढु – वह् + तुमुन्
पृष्टा – प्रच्छ् + क्त + टाप्
दृष्ट्वा – दृश् + क्त्वा

पर्यायपदानि
पदानि – पर्यायाः
वासव – देवराजः, इन्द्रः
कृच्छ्रेण – काठिन्येन
वात्सल्यं – स्नेह, प्रेम
दृष्ट्वा – अवलोक्य, वीक्ष्य
वोढुम् – वाहनाय योग्यम्
सहस्रम् – दशशतम्
दीन – निर्धनः
भद्रे – कल्याणकारी, शुभे
दैन्यं – दीनताम्
बहुधा – बहुवारम्
इतरमिव – भिन्नम् इव
शक्नोति – समर्थः भवति
पीडयति – कष्टं ददाति
प्रत्यवोचत् – उत्तरं दत्तवान्
नूनम् – निश्चितम्
पृष्टा – अपृच्छत्

विपर्ययपदानि
पदानि – विपर्ययाः
दैन्यम् – अदैन्यम्
पीडयति – आनन्दयति
नूनम् – अनिश्चितम्
रोदिमि – प्रसीदामि
शक्नोति – अशक्नोति
पुत्रेषु – पुत्रीषु
अहम् – त्वम्
भद्रे! – अभद्रे!
एतादृशम् – तादृशम्
वात्सल्यम् – घृणा

4. यदि पुत्रसहनं में, सर्वत्र सममेव में।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा।।

शब्दार्थाः
यदिः – यद्यपि (जबकि)। पुत्रसहस्रम् – हजारों पुत्र हैं। मे – मेरे। सर्वत्र – सब जगह। समम् एव – समान ही। मे – मुझे। दीनस्य – दुःखी के। सत: – होने से। अभ्यधिका – कुछ अधिक।

हिंदी अनुवाद
हे इन्द्र देव! जबकि मेरे हजारों पुत्र मेरे लिए सब जगह समान ही हैं तो भी कमजोर पुत्र के प्रति मेरी अधिक कृपा (प्रेम) है।

सन्धिः-विच्छेदो वा
पदानि – सन्धिं / सन्धिविच्छेद
सममेव – समम् + एव।
पुत्रस्याभ्यधिका – पुत्रस्य + अभि + अधिका।

पर्यायपदानि
पदानि – पर्यायाः
मे – मम, मह्यम्
समम् – सह, साकम्
अधिका – अत्यधिका
पदानि – पर्यायाः
कृपा – दया
शक्र – इन्द्र
पुत्रस्य – सुतस्य
पदानि – पर्यायाः
दीनस्य – निर्धनस्य
सर्वत्र – परितः
यदि – यद्यपि

विपर्ययपदानि
पदानि – विपर्ययाः
मे – ते
दीनस्य – समृद्धस्य
अधिका – न्यूना

समासो-विग्रहो वा
पदानि – समासः/विग्रहः
पुत्रसहस्रम् – पुत्राणाम् सहस्रम्

5. “बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। स च तामेवसान्त्वयत्-” गच्छ वत्से! सर्व भद्रं जायेत।”
अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत। लोकानां पश्यताम् एव सर्वत्र जलोपप्लवः सञ्जातः। कृषकः हर्षतिरेकेण कर्षणाविमुखः सन् वृषभी नीत्वा गृहमगात्।

शब्दार्था:
बहूनि – बहुत से। अपत्यानि – संतान। मे – मेरे। सन्ति – हैं। इति – यह। विशिष्य – विशेष रूप से। आत्मवेदनाम् – अपना दर्द (को)। यतः – क्योंकि। अन्येभ्यः – दूसरो से। सर्वेषु अपत्येषु – सभी पुत्रों में। तुल्यवत्सला – समान प्यार वाली। दुर्बले – निर्बल में। सुते – पुत्र में। अभ्यधिका – अधिक। कृपा – प्रेम। सहजैव – सामान्य ही है। भृशम् – बहुत अधिक। विस्मितस्य – हैरान। हृदयम् – कलेजा। अद्रवत् – पिघल गया। वत्से – हे पुत्री!। भद्रम् – अच्छा। जायेत – होवे। चन्डवातेन – तेज हवा। मेघरवैः – बादलों की आवाज के (साथ)। प्रवर्ष: – वर्षा। समजायत – हुई। पश्यतः – देखते ही। असान्त्वयत् – सान्त्वना दी। जलोप्लव: – जलभराव। हर्षतिरेकेण – अधिक प्रसन्नता से। कर्षणाभिमुख: – जोतने से विमुख। सन् – होता हुआ। अगात् – आ गया।

हिंदी अनुवाद
“मेरी बहुत सन्तानें हैं, यह सच है। तो भी मैं इस पुत्र में विशेष अपनत्व को अनुभव करती हूँ। क्योंकि निश्चय से यह दूसरों से दुबला (निर्बल) है। सभी, संतानों में माँ समान प्रेम वाली ही होती है। तो भी निर्बल पुत्र में माँ की अधिक कृपा सामान्य ही है।” सुरभि के वचन को सुनकर बहुत हैरान देवराज इन्द्र का भी हृदय पिघल गया। और उन्होंने उसे इस तरह सांत्वना दी- “हे पुत्री! जाओ। सब कुछ ठीक हो जाए।”
शीघ्र ही तेज़ हवाओं और बादलों की गर्जना के साथ वर्षा होने लगी। देखते ही सब जगह जल भराव हो गया। किसान अधिक प्रसन्नता से खेत जोतने से विमुख होकर बैलों को लेकर घर आ गया।

सन्धिः-विच्छेदो वा
पदानि – सन्धि / सन्धिविच्छेद
बहून्यपत्यानि – बहूनि + अपत्यानि
विस्मितस्याखण्डलस्यापि – विस्मितस्य + आखण्डलस्य + अपि
सन्तीति – सन्ति + इति।
हृदयमद्रवत् – हृदयम् + अद्रवत्
तथाप्यहमेतस्मिन् – तथा + अपि + अहम्
तामेवमसान्त्वयत् – ताम् + एवम् + असान्त्वयत्
यतो हि – यतः + हि
अचिरादेव – अचिरात् + एव
अयमन्येभ्यो – अयम् + अन्येभ्यः
मेघरवैश्च – मेघरवैः + च
सर्वेष्वपत्येषु – सर्वेषु + अपत्येषु
समजायत् – सम् + अजायत्
तथा + अपि – तथापि
जलोपप्लव: – जल + उपप्लव:
अभ्यधिका – अभि + अधिका
सञ्जातः – सम् + जातः
सहजैव – सहज + एव
हर्षतिरेकेण – हर्ष + अतिरेकेण
गृहम् + अगात् – गृहमगात्

प्रकृति-प्रत्ययोः विभाजनम्
पदानि – प्रकृतिः + प्रत्ययः
पश्यतः – दृश + शतृ
विशिष्य – वि + शिष् + ल्यप्
सञ्जातः – सम् + जन् + क्त
नीत्वा – नी + क्त्वा
श्रुत्वा – श्रु + क्त्वा

पर्यायपदानि
पदानि – पर्यायाः
बहूनि – अत्यधिकानि
विस्मितः – आश्चर्यचकितः
हर्षतिरेकेण – अत्यधिकम् प्रसन्नतया
विशिष्य – विशेषतः
कर्षणविमुखः – कर्षणकर्मणः विमुखः
प्रवर्षः – वर्षा, वृष्टिः
अपत्यानि – सन्ततयः
त्रिदशाधिपः – त्रिदशानाम् अधिप:/इन्द्रः
मेघरवैः – मेघस्य गर्जनेन
जननी – माता
तोदनेन – प्रदानेन
चण्डवातन – वेगयुता वायुना
तुल्यः – समानः इव
अभिघ्नन्तम् – मारयन्तम्
जलोपप्लवः – जलस्य विपत्ति
वत्सला – प्रेम
सञ्जातः – अभवत्
वेदनाम् – पीडाम्
सुतः – पुत्रः, तनयः
सह – साकम्
वृषभौ – वृषौ / बलीवदी
तुल्यवत्सला – समस्नेहयुता
सर्वत्र – परितः
अगात् – अगच्छत्, गतवान्
भृशम् – अत्यधिकम्
मातु: – जनन्या:
अचिरात् – शीघ्रम्

विपर्ययचयनम्
पदानि – विपर्ययाः
पदानि – विपर्ययाः
पदानि – विपर्ययाः
बहूनि – न्यूनानि
अचिरात् – चिरात्
विस्मितः – अविस्मितः
सत्यम् – असत्यम्
विमुख – सम्मुख
भद्रम् – अभद्रम्
विशिष्य – अविशिष्य
सर्वत्र – एकम् स्थानम्
सर्वत्र – एकस्मिन् स्थाने
भृशम् – न्यूनम्
मातुः – पितुः

समासो-विग्रहो वा
पदानि – समासः/विग्रहः
आत्मवेदनाम् – आत्मनाः वेदनाम्
मेघरवैः – मेघानाम् रवैः
सुरभिवचनम् – सुरभेः वचनम्
तुल्यवत्सला – तुल्यम् वात्सल्यम् यस्याः सा
जलोपप्लव: – जलस्य उप्लव:
चण्डवातेन – चण्डः वातः तेन
दुर्बले सुते – दुर्बलसुते
हर्षस्य अतिरेकेण – हर्षातिरकेण
कर्षणात् अविमुखः – कर्षणाविमुखः

6. अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपाहद्रया भवेत्॥

शब्दार्था:
अपत्येषु – बच्चों में। सर्वेषु – सभी। तुल्यवत्सला – समान प्रेम वाली। पुत्र – पुत्र के। दीने – दुखी होने पर। कृपाहृदया – दया से उदार हृदयवाली।

हिंदी अनुवाद
और सभी बच्चों में माता समान प्रेम भाव (रखने) वाली होती है। परन्तु पुत्र के दीन (दु:खी) होने पर वही माता उस पुत्र के प्रति कृपा से उदार हृदय वाली हो जाती है।

सन्धिः-विच्छेदो वा
पदानि – सन्धिं / संन्धिविच्छेदं
कृपाईहृदया – कृपा + आर्द्र + हृदया

पर्यायपदानि
पदानि – पर्यायाः
जननी – माता
तुल्य – समान, इव
वत्सला – स्नेहमयी
पदानि – पर्यायाः
आर्द्रहृदया – दयालुहृदया
कृपा – दया
अपत्येषु – संततिषु
पदानि – पर्यायाः
भवेत् – स्यात्
पुत्रे – सुते

विपयर्यपदानि
पदानि – विपर्ययाः
जननी – जनकः
सा – सः
सर्वेषु – सर्वासु
वत्सला – वत्सलः

समासो-विग्रहो वा
पदानि – समासः / विग्रहः
तुल्यवत्सला – तुल्या वत्सलता यस्याः सा
कृपाहदया – कृपया आर्द्रम् हृदयम् यस्याः सा